ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय

पञ्चमुखहनुमत्तन्त्रतः-

ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय पूर्वमुखे

सकलशत्रुसंहारकाय रामदूताय स्वाहा ॥

ॐ नमो हनुमते रुद्रावतारय पञ्चवदनाय दक्षिणमुखे करालवदनाय

नारसिंहाय सकलभूतप्रेतदमनाय रामदूताय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय पश्चिममुखे गरुडाय

सकलविघ्ननिवारणाय रामदूताय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय उत्तरमुखे आदिवराहाय

सकलसम्पत्कराय रामदूताय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय ऊर्ध्वमुखे हयग्रीवाय

सकलजनवशीकरणाय रामदूताय स्वाहा ॥

गहोच्चाटनार्थम् -

ॐ नमो हनुमते रुद्रावताराय सर्वग्रहान् भूतभविष्यद्वर्तमानान्

समीपस्थान् सर्वकालदुष्टबुद्धीनुच्चाटयोच्चाटय परबलानि

क्षोभय क्षोभय मम सर्वकार्याणि साधय साधय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय

परकृतयन्त्रमन्त्रपराहङ्कार-

भूतप्रेतपिशाचपरसृष्टिविघ्नतर्जनचेटकविद्यासर्वग्रहभयं

निवारय निवारय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय डाकिनीशाकिनीब्रह्मराक्षसकुल-

पिशाचोरुभयं निवारय निवारय स्वाहा ॥

व्याधिनिवारणार्थम् -

ॐ नमो हनुमते रुद्रावताराय भूतज्वरप्रेतज्वरचातुर्थिकज्वर-

विष्णुज्वरमहेशज्वरं निवारय निवारय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय अक्षिशूल-पक्षशूल-शिरोऽभ्यन्तरशूल-

पित्तशूल-ब्रह्मराक्षसशूल-पिशाचकुलच्छेदनं निवारय निवारय स्वाहा ॥

भूतादिग्रहबन्धनार्थम् -

ॐ नमो भगवते वीरहनुमते प्रलयकालानलप्रभाज्वलनाय

प्रतापवज्रदेहाय अञ्जनागर्भसम्भूताय प्रकटविक्रमवीरदैत्यदानव-

यक्षरक्षोगणग्रहबन्धनाय भूतग्रहनिबन्धनाय ब्रह्मबन्धनाय

शाकिनीकामिनीग्रहबन्धनाय ब्रह्मराक्षसग्रहबन्धनाय चोरग्रहबन्धनाय

मारिकाग्रहबन्धनाय एह्येहि आगच्छागच्छ आवेशयावेशय मम हृदयं

प्रवेशय प्रवेशय स्वाहा ॥

ॐ यं ह्रीं वायुपुत्राय एह्येहि आगच्छागच्छ आवेशयावेशय

श्रीरामचन्द्र आवेशयावेशय श्रीरामचन्द्र आज्ञापयति स्वाहा ॥

सर्वतो विजयार्थम् -

ॐ हूं हनुमते रुद्रात्मकाय हूं फट् स्वाहा ॥

ॐ हं पवननन्दनाय हनुमते स्वाहा ॥

ॐ ह्रीं यं ह्रीं रामदूताय रिपुपुरीदहनाय अक्षकुक्षिविदारणाय

अपरिमितबलपराक्रमाय रावणगिरिवज्रायुधाय ह्रीं स्वाहा ॥

ॐ भगवते अञ्जनापुत्राय उज्जयिनीनिवासिने गुरुतरपराक्रमाय

श्रीरामदूताय लङ्कापुरीदाहनाय यक्षराक्षससंहारकारिणे हुं फट् स्वाहा ॥

ॐ श्रीं महाञ्जनेय पवनपुत्राऽवेशयाऽवेशय ॐ हनुमते फट् स्वाहा ॥

ज्ञानार्थम् -

ॐ नमो हनुमते मम मदनक्षोभं संहर संहर आत्मतत्वं

प्रकाशय प्रकाशय हुं फट् स्वाहा ॥

बन्धमोचनार्थम् -

ॐ हरिमर्कट वामकरे परिमुञ्च मुञ्च शृङ्खलिकां स्वाहा ।

ॐ यो यो हनूमन्त फलिफलिति धिगिधिगिति हर हर हूं फट् स्वाहा ॥

ॐ नमो भगवते आञ्जनेयाय शृङ्खलां त्रोटय त्रोटय

बन्धमोक्षं कुरु कुरु स्वाहा ॥

ॐ नमो भगवते आञ्जनेयाय महाबलाय स्वाहा ॥

ॐ नमो हनुमते आवेशयाऽवेशय स्वाहा ॥

ॐ नमो हरिमर्कटाय स्वाहा ।

ॐ नमो रामदूताञ्जनेयाय वायुपत्राय महाबलाय

कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनीरलङ्घनाय

पिङ्गलनयनायामितविक्रमाय दृष्टिनिरालङ्कृताय

सञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्य-

प्राणदाय रामेष्टाय स्वाहा ॥

सम्पत्प्राप्त्यर्थम् -

ह्रीं ह्रीं ह्रूं ह्रों ह्रः हनुमते श्रियं देहि दापय दापय

ह्रां ह्रीं ह्रूं ह्रें ह्रों ह्रः श्रीं स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय सकलसम्पत्कराय स्वाहा ॥

ॐ पवननन्दनाय रमेराम रमेराम रमेरामाः ह्रीं श्रीं क्लीं ॐ स्वाहा ॥

ॐ श्रीं ॐ ह्रीं श्रीं ह्रीं क्लीं श्रीं वित्तेश्वराय हनुमद्देवताय

श्रीं ह्रीं एं ॐ स्वाहा ॥

स्वपनदृष्टान्तार्थम् -

ॐ शिवहरिमर्कटमर्कटाय स्वाहा ॥

ॐ हरिमर्कटमर्कटाय

स्वपनं दर्शय दर्शय ॐ स्वाहा ॥

भयनाशनार्थम् -

ॐ नमो भगवते सप्तवदनाय आद्यकपिमुखाय वीरहनुमते

सर्वशत्रुसंहारणाय ठं ठं ठं ठं ठं ठं ठं ॐ नमः स्वाहा ॥

ॐ नमो भगवते सप्तवदनाय द्वितीयनारसिंहास्याय

अत्युग्रतेजोवपुषे भीषणाय भयनाशनाय हं हं हं हं हं हं हं ॐ

नमः स्वाहा ॥

रं हरिमर्कट हरिमर्कट भूतप्रेतब्रह्मराक्षसवेतालादि नाशय नाशय

मर्कटमर्कटाय हरि हूं फट् ॥

ॐ नमो हनुमते अञ्जनीगर्भसम्भूताय रामलक्ष्मणानन्दकराय

कपिसैन्यप्रकाशनाय पर्वतोत्पाटनाय सुग्रीवामात्याय रणपरोद्धाटनाय

कुमारब्रह्मचारिणे गम्भीरशब्दोदयाय ॐ ह्रां ह्रीं ह्रूं सर्वदुष्टनिवारणाय

सर्वभूतप्रेतडाकिनीशाकिनीनिवारणाय ॐ ह्रां ह्रीं ह्रूं फट् ॥

वादविजयार्थम् -

ॐ नमो भगवते आञ्जनेयाय महाबलाय स्वाहा ।

(वेतालसिद्ध्यर्थम्)

हौं ह्स्फ्र्ं ख्फों ह्रसों ह्स्ख्फ्रों ह्सौः हनुमते नमः ॥

रक्षार्थम् -

अञ्जनीगर्भसम्भूताय कपीन्द्रसचिवोत्तम रामप्रिय नमस्तुभ्यं

हनुमन् रक्ष रक्ष सर्वदा ॥

बन्धमोक्षार्थम् -

ॐ हरिमर्कटमर्कटाय बन्धमोक्षं कुरु स्वाहा ॥

 दृष्टिदोषपरिहारार्थम् -

ॐ रं मङ्गल ॐ ॥ हं हनुमते रुद्रात्मकाय हूं फट्

॥ ॐ नमो हनुमते रुद्रावताराय परमन्त्रपरयन्त्रपरतन्त्र-

मूढघातत्राटकचेटक-नाशाय सर्वज्वरच्छेदकाय सर्वव्याधिनिकृन्तनाय

सर्वभयप्रशमनाय सर्वदुष्टमुखस्तम्भनाय सर्वकार्यसिद्धिप्रदाय

रामदूताय हुं हुं हुं फट् फट् ॥

हनुमद्गायत्री -

रामदूताय विद्महे वायुपुत्राय धीमहि । तन्नो हनुमान् प्रचोदयात् ॥

सामर्थ्यावाप्त्यर्थं -

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं वज्रकायाय लङ्गेश्वरवधाय महासेतुबन्धाय

महाशैलप्रवाह गगनेचर एह्येहि महाबलपराक्रमाय

भैरवायाज्ञापय एह्येहि महारौद्र दीर्घपुच्छेन वेष्टय

वैरिणो भञ्जय हूं फट् ॥

षट्कर्मसिद्ध्यर्थम् -

आकर्षणार्थम् -

ॐ नमो मर्कट मर्कटाय लुं लुं लुं लुं लुं लुं लुं

आकर्षितसकलसम्पत्कराय हरिमर्कटमर्कटाय ॐ ॥

जय श्री राम ॐ रां रामाय नम: श्रीराम ज्योतिष सदन, पंडित आशु बहुगुणा, संपर्क सूत्र- 9760924411