‘सिद्ध कुंजिका स्तोत्र’ का पाठ कर यन्त्र को जागृत करें।

‘सिद्ध कुंजिका स्तोत्र’ का पाठ कर यन्त्र को जागृत करें।

।।शिव उवाच।।

श्रृणु देवि ! प्रवक्ष्यामि, कुंजिका स्तोत्रमुत्तमम्।

येन मन्त्र प्रभावेण, चण्डी जापः शुभो भवेत।।

न कवचं नार्गला-स्तोत्रं, कीलकं न रहस्यकम्।

न सूक्तं नापि ध्यानं च, न न्यासो न च वार्चनम्।।

कुंजिका पाठ मात्रेण, दुर्गा पाठ फलं लभेत्।

अति गुह्यतरं देवि ! देवानामपि दुलर्भम्।।

मारणं मोहनं वष्यं स्तम्भनोव्च्चाटनादिकम्।

पाठ मात्रेण संसिद्धयेत् कुंजिका स्तोत्रमुत्तमम्।।

मन्त्र – ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा।।

नमस्ते रूद्र रूपायै, नमस्ते मधु-मर्दिनि।

नमः कैटभ हारिण्यै, नमस्ते महिषार्दिनि।।1

नमस्ते शुम्भ हन्त्र्यै च, निशुम्भासुर घातिनि।

जाग्रतं हि महादेवि जप ! सिद्धिं कुरूष्व मे।।2

ऐं-कारी सृष्टि-रूपायै, ह्रींकारी प्रतिपालिका।

क्लींकारी काल-रूपिण्यै, बीजरूपे नमोऽस्तु ते।।3

चामुण्डा चण्डघाती च, यैकारी वरदायिनी।

विच्चे नोऽभयदा नित्यं, नमस्ते मन्त्ररूपिणि।।4

धां धीं धूं धूर्जटेः पत्नीः, वां वीं वागेश्वरी तथा।

क्रां क्रीं श्रीं में शुभं कुरू, ऐं ॐ ऐं रक्ष सर्वदा।।5

ॐॐॐ कार-रूपायै, ज्रां ज्रां ज्रम्भाल-नादिनी।

क्रां क्रीं क्रूं कालिकादेवि ! शां शीं शूं में शुभं कुरू।।6

ह्रूं ह्रूं ह्रूंकार रूपिण्यै, ज्रं ज्रं ज्रम्भाल नादिनी।

भ्रां भ्रीं भ्रूं भैरवी भद्रे ! भवानि ते नमो नमः।।7

अं कं चं टं तं पं यं शं बिन्दुराविर्भव।

आविर्भव हं सं लं क्षं मयि जाग्रय जाग्रय

त्रोटय त्रोटय दीप्तं कुरू कुरू स्वाहा।

पां पीं पूं पार्वती पूर्णा, खां खीं खूं खेचरी तथा।।8

म्लां म्लीं म्लूं दीव्यती पूर्णा, कुंजिकायै नमो नमः।

सां सीं सप्तशती सिद्धिं, कुरूश्व जप-मात्रतः।।9

।।फल श्रुति।।

इदं तु कुंजिका स्तोत्रं मन्त्र-जागर्ति हेतवे।

अभक्ते नैव दातव्यं, गोपितं रक्ष पार्वति।।

यस्तु कुंजिकया देवि ! हीनां सप्तशती पठेत्।

न तस्य जायते सिद्धिररण्ये रोदनं यथा।।

फिर यन्त्र की तीन बार प्रदक्षिणा करते हुए यह मन्त्र बोलें-

यानि कानि च पापानि, जन्मान्तर-कृतानि च।

तानि तानि प्रणश्यन्ति, प्रदक्षिणं पदे पदे।।

प्रदक्षिणा करने के बाद यन्त्र को पुनः नमस्कार करते हुए यह मन्त्र पढ़े-

एतस्यास्त्वं प्रसादन, सर्व मान्यो भविष्यसि।

सर्व रूप मयी देवी, सर्वदेवीमयं जगत्।।

अतोऽहं विश्वरूपां तां, नमामि परमेश्वरीम्।।

अन्त में हाथ जोड़कर क्षमा-प्रार्थना करें। यथा-

अपराध सहस्त्राणि, क्रियन्तेऽहर्निषं मया।

दासोऽयमिति मां मत्वा, क्षमस्व परमेश्वरि।।

आवाहनं न जानामि, न जानामि विसर्जनम्।

पूजां चैव न जानामि, क्षम्यतां परमेश्वरि।।

मन्त्र-हीनं क्रिया-हीनं, भक्ति-हीनं सुरेश्वरि !

यत् पूजितम् मया देवि ! परिपूर्णं तदस्तु मे।।

अपराध शतं कृत्वा, जगदम्बेति चोच्चरेत्।

या गतिः समवाप्नोति, न तां ब्रह्मादयः सुराः।।

सापराधोऽस्मि शरणं, प्राप्यस्त्वां जगदम्बिके !

इदानीमनुकम्प्योऽहं, यथेच्छसि तथा कुरू।।

अज्ञानाद् विस्मृतेर्भ्रान्त्या, यन्न्यूनमधिकं कृतम्।

तत् सर्वं क्षम्यतां देवि ! प्रसीद परमेश्वरि !

कामेश्वरि जगन्मातः, सच्चिदानन्द-विग्रहे !

गृहाणार्चामिमां प्रीत्या, प्रसीद परमेश्वरि !

गुह्याति-गुह्य-गोप्त्री त्वं, गुहाणास्मत् कृतं जपम्।

सिद्धिर्भवतु मे देवि ! त्वत् प्रसादात् सुरेश्वरि।।

जय श्री राम ॐ रां रामाय नम: श्रीराम ज्योतिष सदन, पंडित आशु बहुगुणा, संपर्क सूत्र- 9760924411