मां बगलामुखी के सभी प्रकार के

मां बगलामुखी के सभी प्रकार के सिद्धमंत्र-

एकादशाक्षर मंत्र

 बगलामुखी एकादशाक्षर मंत्र -

१॰ || ॐ ह्लीं क्लीं ह्रीं बगलामुखि ठः ठः ||

२॰ || ॐ ह्लीं क्लीं ह्रीं बगलामुखि स्वाहा ||

 बगलामुखी पञ्चादशाक्षर मंत्र -

|| ह्रीं क्लीं ऐं बगलामुख्यै गदाधारिण्यै स्वाहा ||

 बगलामुखी एकोनविंशाक्षर मंत्र - (भक्त-मंदार मंत्र)

यह मंत्र वाञ्छा-कल्प-लता मंत्र है, अर्थ-प्राप्ति हेतु उत्तम मंत्र है ।

|| श्रीं ह्रीं ऐं भगवति बगले मे श्रियं देहि देहि स्वाहा ||

 विशेषः- इस मंत्र के पद-विभाग करके श्रीमद-भागवत के आठवें स्कंध के आठवें अध्याय के आठवें मंत्र से संयोग कर लक्ष्मी-प्राप्ति हेतु सफल प्रयोग किये जा सकते हैं । यथा -

|| श्रीं ह्रीं ऐं भगवति बगले ततश्चाविरभुत साक्षाच्छ्री रमा भगवत्परा ।

रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामिनी यथा मे श्रियं देहि देहि स्वाहा ||

इस मंत्र से पुटित शत-चण्डी प्रयोग आर्थिक रुप से आश्चर्य-जनक रुप से सफल होते हैं ।

 बगलामुखी त्रयविंशाक्षर मंत्र -

|| ॐ ह्लीं क्लीं ऐं बगलामुख्यै गदाधारिण्यै प्रेतासनाध्यासिन्यै स्वाहा ||

 ॐ पीत शंख दगाहस्ते पीतचन्दन चर्चिते ।

बगले मे वरं देहि शत्रुसंघ-विदारिणि ।।

 बगलामुखी चतुस्त्रिंशदक्षर मंत्र -

|| ॐ ह्लीं क्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं स्तंभय जिह्वां कीलय बुद्धिं विनाशय ह्लीं ॐ स्वाहा ||

‘हिन्दी तंत्र-शास्त्र’ व ‘मूल-मंत्र-कोष’ में नारद ऋषिः । त्रिष्टुप् छन्दः । बगलामुखी देवता । ह्लीं बीजं । शक्तिः । कहा गया है । ‘पुरश्चर्यार्णव’ में ऋषि नारायण, छन्द पंक्ति कहा गया है ।

विनियोगः- ॐ अस्य श्रीबगलामुखी-मन्त्रस्य नारद ऋषिः । त्रिष्टुप् छन्दः । बगलामुखी देवता । ह्लीं बीजं । स्वाहा शक्तिः । सर्वार्थ सिद्धयर्थे जपे विनियोगः ।

ऋष्यादिन्यासः- नारद ऋषये नमः शिरसि । त्रिष्टुप् छन्दसे नमः मुखे । बगलामुखी देवतायै नमः हृदि । ह्लीं बीजाय नमः गुह्ये । स्वाहा शक्तये नमः पादयोः । सर्वार्थ सिद्धयर्थे जपे विनियोगाय नमः सर्वांगे ।

षडङ्ग-न्यास  कर-न्यास     अंग-न्यास

ॐ ह्लीं क्लीं अंगुष्ठाभ्यां नमः   हृदयाय नमः

बगलामुखि    तर्जनीभ्यां नमः      शिरसे स्वाहा

सर्वदुष्टानां     मध्यमाभ्यां नमः     शिखायै वषट्

वाचं मुखं स्तंभय     अनामिकाभ्यां नमः    कवचाय हुं

जिह्वां कीलय कनिष्ठिकाभ्यां नमः     नेत्र-त्रयाय वौषट्

बुद्धिं विनाशय ह्लीं ॐ स्वाहा करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट्

 ध्यानः-

गंभीरा च मदोन्मत्तां स्वर्णकान्ती समप्रभां,

चतुर्भुजां त्रिनयनां कमलासन संस्थिताम् ।

मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकं,

पीताम्बरधरां देवीं दृढपीन पयोधराम् ।।

हेमकुण्डलभूषां च पीत चन्द्रार्द्ध शेखरां,

पीतभूषणभूषां च रत्नसिंहासने स्थिताम् ।।

 बगलामुखी षट् त्रिशदक्षर मंत्र -

१॰ || ॐ ह्लीं क्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं स्तंभय जिह्वां कीलय कीलय बुद्धिं नाशय ह्लीं ॐ स्वाहा ||

विनियोगः- ॐ अस्य श्रीबगलामुखी-मन्त्रस्य नारद ऋषिः । त्रिष्टुप् छन्दः । बगलामुखी देवता । ह्लीं बीजं । स्वाहा शक्तिः । सर्वार्थ सिद्धयर्थे जपे विनियोगः ।

ऋष्यादिन्यासः- नारद ऋषये नमः शिरसि । त्रिष्टुप् छन्दसे नमः मुखे । बगलामुखी देवतायै नमः हृदि । ह्लीं बीजाय नमः गुह्ये । स्वाहा शक्तये नमः पादयोः । सर्वार्थ सिद्धयर्थे जपे विनियोगाय नमः सर्वांगे ।

षडङ्ग-न्यास  कर-न्यास     अंग-न्यास

ॐ ह्लीं क्लीं अंगुष्ठाभ्यां नमः   हृदयाय नमः

बगलामुखि    तर्जनीभ्यां नमः      शिरसे स्वाहा

सर्वदुष्टानां     मध्यमाभ्यां नमः     शिखायै वषट्

वाचं मुखं स्तंभय     अनामिकाभ्यां नमः    कवचाय हुं

जिह्वां कीलय  कीलय कनिष्ठिकाभ्यां नमः    नेत्र-त्रयाय वौषट्

बुद्धिं नाशय ह्लीं ॐ स्वाहा     करतल-कर-पृष्ठाभ्यां नमः     अस्त्राय फट्

 

ध्यानः- हाथ में पीले फूल, पीले अक्षत और जल लेकर ‘ध्यान’ करे -

मध्ये सुधाब्धि-मणि-मण्डप-रत्न-वेद्यां, सिंहासनोपरि-गतां परिपीत-वर्णाम् ।

पीताम्बराभरण-माल्य-विभूषितांगीं, देवीं स्मरामि धृत-मुद्-गर-वैरि-जिह्वाम् ।।

जिह्वाग्रमादाय करेण देवीं, वामेन शत्रून् परि-पीडयन्तीम् ।

गदाभिघातेन च दक्षिणेन, पीताम्बराढ्यां द्विभुजां नमामि ।।

 २॰ || ॐ ह्ल्रीं (ह्लीं) बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तंभय जिह्वां कीलय बुद्धिं विनाशय ह्ल्रीं (ह्लीं) ॐ स्वाहा ||

विनियोगः- ॐ अस्य श्रीबगलामुखी-मन्त्रस्य नारद ऋषिः । त्रिष्टुप् छन्दः । श्रीबगलामुखी देवता । ह्लीं बीजं । स्वाहा शक्तिः । ॐ कीलकं । ममाभीष्ट सिद्धयर्थे च शत्रूणां स्तंभनार्थे जपे विनियोगः ।

‘मंत्र-महोदधि’ में छन्द वृहती लिखा है तथा विनियोग ‘शत्रूणां स्तम्भनार्थे या ममाभीष्ट-सिद्धये’ है । ‘सांख्यायन तंत्र’ में छंद अनुष्टुप्, लं बीज, हं शक्ति तथा ईं कीलक बतलाया गया है ।

ऋष्यादिन्यासः- नारद ऋषये नमः शिरसि । त्रिष्टुप् छन्दसे नमः मुखे । श्रीबगलामुखी देवतायै नमः हृदि । ह्लीं बीजाय नमः गुह्ये । स्वाहा शक्तये नमः पादयोः । ॐ कीलकाय नमः नाभौ । ममाभीष्ट सिद्धयर्थे च शत्रूणां स्तंभनार्थे जपे विनियोगाय नमः सर्वांगे ।

षडङ्ग-न्यास  कर-न्यास     अंग-न्यास

ॐ ह्ल्रीं क्लीं अंगुष्ठाभ्यां नमः हृदयाय नमः

बगलामुखि    तर्जनीभ्यां नमः      शिरसे स्वाहा

सर्वदुष्टानां     मध्यमाभ्यां नमः     शिखायै वषट्

वाचं मुखं पदं स्तंभय अनामिकाभ्यां नमः    कवचाय हुं

जिह्वां कीलय कनिष्ठिकाभ्यां नमः     नेत्र-त्रयाय वौषट्

बुद्धिं विनाशय ह्ल्रीं ॐ स्वाहा करतल-कर-पृष्ठाभ्यां नमः      अस्त्राय फट्

 ध्यानः- हाथ में पीले फूल, पीले अक्षत और जल लेकर ‘ध्यान’ करे -

मध्ये सुधाब्धि-मणि-मण्डप-रत्न-वेद्यां, सिंहासनोपरि-गतां परिपीत-वर्णाम् ।

पीताम्बराभरण-माल्य-विभूषितांगीं, देवीं स्मरामि धृत-मुद्-गर-वैरि-जिह्वाम् ।।

जिह्वाग्रमादाय करेण देवीं, वामेन शत्रून् परि-पीडयन्तीम् ।

गदाभिघातेन च दक्षिणेन, पीताम्बराढ्यां द्विभुजां नमामि ।।

उत्तराम्नाय व ऊर्ध्वाम्नाय मंत्रों के लिये ध्यान -

सौवर्णासन संस्थिता त्रिनयनां पीतांशुकोल्लासिनीम्,

हेमाभांगरुचिं शशांक मुकुटां सच्चम्पक स्रग्युताम् ।

हस्तैर्मुद्गर पाश वज्र रसनाः संबिभ्रतीं भूषणै र्व्याप्तांगीं,

बगलामुखीं त्रिजगतां संस्तम्भिनीं चिंतयेत् ।।

‘सांख्यायन तंत्र’ में अन्य ध्यान दिया हैं । न्यास हेतु मंत्र के जो विभाग हैं, उनमें प्रत्येक के आगे “ॐ ह्लीं” जोड़ने की विधि दी है ।

चतुर्भुजां त्रिनयनां कमलासन-संस्थिता,

त्रिशूलं पान-पात्रं च गदां जिह्वां च विभ्रतीम् ।

बिम्बोष्ठीं कम्बुकण्ठीं च सम पीन-पयोधराम्,

पीताम्बरां मदाघूर्णां ध्यायेद् ब्रह्मास्त्र-देवताम् ।।

एक लाख जप करके चम्पा के फूल से व बिल्व-कुसुमों से दशांश हवन करें ।

 ३॰ || ॐ ह्रीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तंभय जिह्वां कीलय बुद्धिं विनाशय ह्रीं ॐ स्वाहा || (पुरश्चर्यार्णव)

यह मंत्र उभयाम्नाय उत्तर व ऊर्ध्वाम्नाय है । अतः उक्त दोनों ध्यान करें । ‘मेरु तंत्र’ के अनुसार इसके नारायण ऋषि, त्रिष्टुप् छन्द, बगलामुखी देवता, ह्रीं बीज तथा स्वाहा शक्ति है ।

विनियोगः- ॐ अस्य श्रीबगलामुखी-मन्त्रस्य नारायण ऋषिः । त्रिष्टुप् छन्दः । श्रीबगलामुखी देवता । ह्रीं बीजं । स्वाहा शक्तिः । पुरुषार्थ-चतुष्टये सिद्धयर्थे जपे विनियोगः ।

ऋष्यादिन्यासः- नारायण ऋषये नमः शिरसि । त्रिष्टुप् छन्दसे नमः मुखे । श्रीबगलामुखी देवतायै नमः हृदि । ह्रीं बीजाय नमः गुह्ये । स्वाहा शक्तये नमः पादयो । पुरुषार्थ-चतुष्टये सिद्धयर्थे जपे विनियोगाय नमः सर्वांगे ।

षडङ्ग-न्यास  कर-न्यास     अंग-न्यास

ॐ ह्रीं अंगुष्ठाभ्यां नमः       हृदयाय नमः

बगलामुखि    तर्जनीभ्यां नमः      शिरसे स्वाहा

सर्वदुष्टानां     मध्यमाभ्यां नमः     शिखायै वषट्

वाचं मुखं पदं स्तंभय अनामिकाभ्यां नमः    कवचाय हुं

जिह्वां कीलय कनिष्ठिकाभ्यां नमः     नेत्र-त्रयाय वौषट्

बुद्धिं विनाशय ह्रीं ॐ स्वाहा   करतल-कर-पृष्ठाभ्यां नमः     अस्त्राय फट्

 ध्यानः-

गंभीरा च मदोन्मत्तां तप्त-काञ्चन-सन्निभां,

चतुर्भुजां त्रिनयनां कमलासन संस्थिताम् ।

मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकं,

पीताम्बरधरां सान्द्र-वृत्त पीन-पयोधराम् ।।

हेमकुण्डलभूषां च पीत चन्द्रार्द्ध शेखरां,

पीतभूषणभूषां च स्वर्ण-सिंहासने स्थिताम् ।।

पुरश्चरण में दस-सहस्र जप कर पीत-द्रव्यों से दशांश होम । अथवा एक लाख जप कर प्रियंगु, पायस व पीत पुष्पों से दशांश होम ।

 ४॰ || ॐ ह्रीं श्रीं क्लीं बगलामुखि रिपून् नाशय ऐश्वर्यं देहि देहि अभीष्टं साधय साधय ह्रीं स्वाहा ||

विनियोगः- ॐ अस्य श्रीबगलामुखी-मन्त्रस्य भैरव ऋषिः, विराट् छन्दः, श्रीबगलामुखी देवता, क्लीं बीजं, अपरा शक्तिः, ऐं कीलकं, अभीष्ट सिद्धयर्थे जपे विनियोगः ।

ऋष्यादि-न्यासः-भैरव ऋषये नमः शिरसि, विराट् छन्दसे नमः मुखे, श्रीबगलामुखी देवतायै नमः हृदि, क्लीं बीजाय नमः गुह्ये, अपरा शक्तये नमः पादयो, ऐं कीलकाय नमः नाभौ, अभीष्ट सिद्धयर्थे जपे विनियोगाय नमः सर्वांगे ।

षडङ्ग-न्यास  कर-न्यास     अंग-न्यास

ॐ ह्रीं श्रीं क्लीं       अंगुष्ठाभ्यां नमः       हृदयाय नमः

बगलामुखि    तर्जनीभ्यां नमः      शिरसे स्वाहा

रिपून् नाशय   मध्यमाभ्यां नमः     शिखायै वषट्

ऐश्वर्यं देहि देहि       अनामिकाभ्यां नमः    कवचाय हुं

अभीष्टं साधय साधय कनिष्ठिकाभ्यां नमः     नेत्र-त्रयाय वौषट्

ह्रीं स्वाहा     करतल-कर-पृष्ठाभ्यां नमः     अस्त्राय फट्

 ध्यानः- हाथ में पीले फूल, पीले अक्षत और जल लेकर ‘ध्यान’ करे -

सौवर्णासन संस्थिता त्रिनयनां पीतांशुकोल्लासिनीम्,

हेमाभांगरुचिं शशांक मुकुटां सच्चम्पक स्रग्युताम् ।

हस्तैर्मुद्गर पाश वज्र रसनाः संबिभ्रतीं भूषणै र्व्याप्तांगीं,

बगलामुखीं त्रिजगतां संस्तम्भिनीं चिंतयेत् ।।

 बगलामुखी अष्ट त्रिंशदक्षर मंत्र -

|| ॐ ह्ल्रीं (ह्लीं) बगलामुखि सर्वदुष्टानां वाचं मुखं पदं गतिं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्ल्रीं (ह्लीं) ॐ स्वाहा ||.

-चत्वारिंशदक्षर मंत्र

बगलामुखी त्रि-चत्वारिंशदक्षर मंत्र -

|| ह्लीं हूं ग्लौं बगलामुखि वाचं मुखं पदं ग्रस ग्रस खाहि खाहि भक्ष भक्ष शोणितं पिब पिब बगलामुखि ह्लीं ग्लौं हुं फट् || (सांख्यायन-तंत्र)

इस मंत्र में अमुक का उल्लेख नहीं है, अतः ‘श्रीबगला-कल्प-तरु’ का नीचे दिया गया मंत्र जपना श्रेयष्कर है ।

 बगलामुखी पञ्च-चत्वारिंशदक्षर मंत्र -

|| ह्लीं हूं ग्लौं बगलामुखि मम शत्रून् वाचं मुखं ग्रस ग्रस खाहि खाहि भक्ष भक्ष शोणितं पिब पिब बगलामुखि ह्लीं ग्लौं हुं फट् || (श्रीबगला-कल्प-तरु)

 बगलामुखी सप्त-चत्वारिंशदक्षर मंत्र -

|| ॐ ह्रीं श्रीं क्लीं श्रीबगलामुखि मम रिपून् नाशय नाशय ममैश्वर्याणि देहि देहि शीघ्रं मनोवाञ्छितं कार्यं साधय साधय ह्रीं स्वाहा ||

इसके प्रयोग अमोघ हैं । इससे प्रेतादिक उपद्रव दूर होते हैं, बंद होने वाले व्यापार पुनः चालू व स्थिर वृद्धि प्राप्त करते हैं । शत्रु-नाश व अर्थ-प्राप्ति दोनों ही फल हैं । दुर्गा-सप्तशती के सम्पुट पाठ से अधिक फल प्राप्ति होती है । विशेष बाधा में शत-चण्डी प्रयोग करना चाहिये ।

विनियोगः- ॐ अस्य श्रीबगलामुखी मंत्रस्य भैरव ऋषिः, विराट् छन्दः, श्रीबगलामुखी देवता, क्लीं बीजं, सौः शक्तिः, ऐं कीलकं अमुक रोग शांति, अभीष्ट सिद्धयर्थे जपे विनियोगः ।

ऋष्यादि-न्यासः- भैरव ऋषये नमः शिरसि, विराट् छन्दसे नमः मुखे, श्रीबगलामुखी देवतायै नमः हृदि, क्लीं बीजाय नमः गुह्ये, सौः शक्तये नमः पादयो, ऐं कीलकाय नमः नाभौ अमुक रोग शांति, अभीष्ट सिद्धयर्थे जपे विनियोगाय नमः सर्वांगे ।

षडङ्ग-न्यास  कर-न्यास     अंग-न्यास

ॐ ह्रीं श्रीं क्लीं       अंगुष्ठाभ्यां नमः       हृदयाय नमः

श्रीबगलामुखि तर्जनीभ्यां नमः शिरसे स्वाहा

मम रिपून् नाशय नाशय      मध्यमाभ्यां नमः     शिखायै वषट्

ममैश्वर्याणि देहि देहि अनामिकाभ्यां नमः     कवचाय हुं

शीघ्रं मनोवाञ्छितं     कनिष्ठिकाभ्यां नमः    नेत्र-त्रयाय वौषट्

कार्यं साधय साधय ह्रीं स्वाहा करतल-कर-पृष्ठाभ्यां नमः      अस्त्राय फट्

 ध्यानः- हाथ में पीले फूल, पीले अक्षत और जल लेकर ‘ध्यान’ करे -

सौवर्णासन संस्थिता त्रिनयनां पीतांशुकोल्लासिनीम्,

हेमाभांगरुचिं शशांक मुकुटां सच्चम्पक स्रग्युताम् ।

हस्तैर्मुद्गर पाश वज्र रसनाः संबिभ्रतीं भूषणै र्व्याप्तांगीं,

बगलामुखीं त्रिजगतां संस्तम्भिनीं चिंतयेत् ।।

 गंभीरा च मदोन्मत्तां तप्त-काञ्चन-सन्निभां,

चतुर्भुजां त्रिनयनां कमलासन संस्थिताम् ।

मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकं,

पीताम्बरधरां सान्द्र-वृत्त पीन-पयोधराम् ।।

हेमकुण्डलभूषां च पीत चन्द्रार्द्ध शेखरां,

पीतभूषणभूषां च स्वर्ण-सिंहासने स्थिताम् ।।

 बगलामुखी एकोन-पञ्चाशदक्षर मंत्र -

|| ॐ श्रीं ह्रीं ऐं क्लीं श्रीबगलानने मम रिपून् नाशय नाशय ममैश्वर्याणि देहि देहि शीघ्रं मनोवाञ्छितं कार्यं साधय साधय ह्रीं श्रीं स्वाहा ||

उक्त तीनों मंत्र उभय एवं उर्ध्वाम्नाय के हैं । अतः ध्यान -

ध्यानः- हाथ में पीले फूल, पीले अक्षत और जल लेकर ‘ध्यान’ करे -

सौवर्णासन संस्थिता त्रिनयनां पीतांशुकोल्लासिनीम्,

हेमाभांगरुचिं शशांक मुकुटां सच्चम्पक स्रग्युताम् ।

हस्तैर्मुद्गर पाश वज्र रसनाः संबिभ्रतीं भूषणै र्व्याप्तांगीं,

बगलामुखीं त्रिजगतां संस्तम्भिनीं चिंतयेत् ।।

अथवा

गंभीरा च मदोन्मत्तां तप्त-काञ्चन-सन्निभां,

चतुर्भुजां त्रिनयनां कमलासन संस्थिताम् ।

मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकं,

पीताम्बरधरां सान्द्र-वृत्त पीन-पयोधराम् ।।

हेमकुण्डलभूषां च पीत चन्द्रार्द्ध शेखरां,

पीतभूषणभूषां च स्वर्ण-सिंहासने स्थिताम् ।।

अथवा

वन्दे स्वर्णाभवर्णा मणिगण विलसद्धेम सिंहासनस्थां,

पीतं वासो वसानां वसुपद मुकुटोत्तंस हारांगदाढ्याम् ।

पाणिभ्यां वैरिजिह्वामध उपरिगदां विभ्रतीं तत्पराभ्यां,

हस्ताभ्यां पाशमुच्चैरध उदितवरां वेदबाहुं भवानीम् ।।

 बगलामुखी पञ्च-पञ्चाशदक्षर मंत्र -

|| ॐ ह्लीं हूं ग्लौं वगलामुखि ह्लां ह्लीं ह्लूं सर्व-दुष्टानां ह्लैं ह्लौं ह्लः वाचं मुखं पदं स्तम्भय ह्लः ह्लौं ह्लैं जिह्वां कीलय ह्लूं ह्लीं ह्लां बुद्धिं विनाशय ग्लौं हूं ह्लीं हुं फट् ||

‘सांख्यायन तंत्र’ । ‘श्रीबगला-कल्प-तरु’ में श्रीवगला के प्रथमास्त्र (वडवा-मुखी) रुप में यह मंत्र प्रकाशित है ।

 बगलामुखी अष्ट-पञ्चाशदक्षर मंत्र – (उल्कामुख्यास्त्र)

|| ॐ ह्लीं ग्लौं वगलामुखि ॐ ह्लीं ग्लौं सर्व-दुष्टानां ॐ ह्लीं ग्लौं वाचं मुखं पदं ॐ ह्लीं ग्लौं स्तम्भय स्तम्भय ॐ ह्लीं ग्लौं जिह्वां कीलय ॐ ह्लीं ग्लौं बुद्धिं विनाशय ह्लीं ॐ ग्लौं ह्लीं ॐ स्वाहा ||

‘सांख्यायन तंत्र’ । ‘श्रीबगला-कल्प-तरु’ में श्रीवगला के द्वितीयास्त्र (उल्का-मुखी) रुप में यह मंत्र प्रकाशित है ।

 बगलामुखि एकोन-षष्ट्यक्षर उपसंहार विद्या -

|| ग्लौं हूम ऐं ह्रीं ह्रीं श्रीं कालि कालि महा-कालि एहि एहि काल-रात्रि आवेशय आवेशय महा-मोहे महा-मोहे स्फुर स्फुर प्रस्फुर प्रस्फुर स्तम्भनास्त्र-शमनि हुं फट् स्वाहा ||

 बगलामुखी षष्ट्यक्षर जात-वेद मुख्यस्त्र -

|| ॐ ह्लीं ह्सौं ह्लीं ॐ वगलामुखि सर्व-दुष्टानां ॐ ह्लीं ह्सौं ह्लीं ॐ वाचं मुखं स्तम्भय स्तम्भय ॐ ह्लीं ह्सौं ह्लीं ॐ जिह्वां कीलय ॐ ह्लीं ह्सौं ह्लीं ॐ बुद्धिं नाशय नाशय ॐ ह्लीं ह्सौं ह्लीं ॐ स्वाहा ||

 बगलामुखी अशीत्यक्षर हृदय मंत्र -

|| आं ह्लीं क्रों ग्लौं हूं ऐं क्लीं श्रीं ह्रीं वगलामुखि आवेशय आवेशय आं ह्लीं क्रों ब्रह्मास्त्ररुपिणि एहि एहि आं ह्लीं क्रों मम हृदये आवाहय आवाहय सान्निध्यं कुरु कुरु आं ह्लीं क्रों ममैव हृदये चिरं तिष्ठ तिष्ठ आं ह्लीं क्रों हुं फट् स्वाहा ||

 बगलामुखी शताक्षर मंत्र -

|| ह्लीं ऐं ह्रीं क्लीं श्रीं ग्लौं ह्लीं वगलामुखि स्फुर स्फुर सर्व-दुष्टानां वाचं मुखं पदं स्तम्भय स्तम्भय प्रस्फुर प्रस्फुर विकटांगि घोररुपि जिह्वां कीलय महाभ्मरि बुद्धिं नाशय विराण्मयि सर्व-प्रज्ञा-मयी प्रज्ञां नाशय, उन्मादं कुरु कुरु, मनो-पहारिणि ह्लीं ग्लौं श्रीं क्लीं ह्रीं ऐं ह्लीं स्वाहा ||

 बगलामुखी षडुत्तर-शताक्षर वृहद्भानु-मुख्यस्त्र -

|| ॐ ह्ल्रां ह्ल्रीं ह्ल्रूं ह्ल्रैं ह्ल्रौं ह्ल्रः ह्ल्रां ह्ल्रीं ह्ल्रूं ह्ल्रैं ह्ल्रौं ह्ल्रः ॐ वगलामुखि १४ सर्व-दुष्टानां वाचं मुखं पदं स्तम्भय स्तम्भय १४ जिह्वां कीलय १४ बुद्धिं नाशय १४ ॐ स्वाहा ||

 बगलामुखी विंशोत्तर-शताक्षर ज्वालामुख्यस्त्र -

|| ॐ ह्लीं रां रीं रुं रैं रौं प्रस्फुर प्रस्फुर ज्वाला-मुखि १३ सर्व-दुष्टानां १३ वाचं मुखं पदं स्तम्भय स्तम्भय १३ जिह्वां कीलय कीलय १३ बुद्धिं नाशय नाशय १३ स्वाहा ||.

.गायत्री मन्त्र

बगलामुखी गायत्री मन्त्र -

१॰ || ह्लीं वगलामुखी विद्महे दुष्ट-स्तम्भनी धीमहि तन्नो देवी प्रचोदयात् ||

२॰ || ॐ ह्लीं ब्रह्मास्त्राय विद्महे स्तम्भन-वाणाय धीमहि तन्नो वगला प्रचोदयात् ||

३॰ || ब्रह्मास्त्राय विद्महे स्तम्भनं तन्नः वगला प्रचोदयात् ||

४॰ || ॐ वगलामुख्यै विद्महे स्तम्भिन्यै धीमहि तन्नो देवी प्रचोदयात् ||

५॰ || बगलाम्बायै विद्महे ब्रह्मास्त्र विद्यायै धीमहि तन्न स्तम्भिनी प्रचोदयात् ||

६॰ || ॐ ऐं बगलामुखि विद्महे ॐ क्लीं कान्तेश्वरि धीमहि ॐ सौः तन्नः प्रह्लीं प्रचोदयात् ||

 अन्य मन्त्र -

१॰ || ऐं ह्रीं श्रीं क्लीं स ४ ह ४ क ४ परा-षोडशी हंसः सौहं ह्लौं ह्लौं ||

२॰ || ॐ क्षीं ॐ नमो भगवते क्षीं पक्षि-राजाय क्षीं सर्व-अभिचार-ध्वंसकाय क्षीं ॐ हुं फट् स्वाहा ||

 बगलामुखी शाबर मंत्र -

|| ॐ मलयाचल बगला भगवती महाक्रूरी महा-कराली राज-मुख-बंधंन ग्राम मुख-बंधंन ग्राम पुरुबंधंन कालमुखबंधंन चौरमुखबंधंन सर्व-दुष्ट-ग्रहबंधंन सर्व-जन-बंधंन वशीकुरु हुं फट् स्वाहा ||

 पाण्डवी चेटिका विद्या -

|| ॐ पाण्डवी बगले बगलामुखि शत्रोः पदं स्तंभय स्तंभय क्लीं ह्रीं श्रीं ऐं ह्लीं स्फ्रीं स्वाहा ||

ध्यानम् -

पीताम्बरां पीतवर्णां पीतगन्धानुलेपनाम् ।

प्रेतासनां पीतवर्णां विचित्रां पाण्डवीं भजे ।।

प्रतिपदा शुक्रवार को जपे । ३० हजार कुसुंभ-कुसुमों से होम करे । प्रसन्न होकर पाण्डवी साधक को वस्त्र प्रदान करती है तथा शत्रु का स्तम्भन करती है ।

जय श्री राम ॐ रां रामाय नम:  श्रीराम ज्योतिष सदन, पंडित आशु बहुगुणा, संपर्क सूत्र- 9760924411