श्री महाविष्णु त्वरितास्त्र स्तोत्र

श्री महाविष्णु त्वरितास्त्र स्तोत्र

नमो नारायण  वासुदेवाय

   उग्रवीरं महाविष्णुं   ज्वलन्तं सर्वतोमुखं

कालान्तक नृसिंहम्   भीषणं  भद्रं  मृत्युर्मृत्यु नमाम्यहम्

सर्वेश्वराय सर्वे विघ्न विनाशाय मधूसुदनाय : :

ह्रीं पीताम्बराय नारायणाय नमः

नमो भगवते अनन्ताय कालसंकषर्णाय करालबदनाय महाज्वालाय सुरसिंहाय नमः

नमो भगवते नरसिहाय मम सर्व शत्रुणां भक्षय भक्षय हूं फट्

नमो भगवते महानृसिंहाय कराल वदन दंष्ट्राय मम विघ्नान् पच पच स्वाहा।

उग्रं उग्रं महाविष्णुं सकलाधारं सर्वतोमुखम्।

नृसिंह भीषणं भद्रं मृत्युं मृत्युं नमाम्यहम्।

श्रीं नमः विष्णवे सुरपतये महाबलाय

नमो केशवाय

अस्य त्वरित शत्रुनाशक विष्णुमंत्रस्य शिव ऋषि: अनुष्टुप छन्दः सुरासुरनमस्कृत  विष्णु देवता सर्वेष्टसिद्धये जपे विनियोगः

श्री गणेश ध्यानम्

सुमुखश्चैकदन्तश्च कपिलो गजगणकः

लम्बोदरश्च विकटो विघ्ननाशो विनायकः

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः

द्वादशैतानि नामानि यः पठेच्छुणुयादपि

विद्यारम्भे विवाहे प्रवेशे निर्गमे तथा

संग्रामे संकटचैव विघ्न तस्य जायते

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्

प्रसन्न वदनं ध्यायेत्सर्वविघ्नोपशान्तये

गुरु ध्यान

द्विदल कमलमध्ये बद्धसंवितसमुद्रं

धृतशिवमयगात्रं साधकानुग्रहार्थम्

श्रुतिशिरसिविभान्तं बोधमार्तण्डमूर्ति

शमिततिमिरशोकं श्री गुरुं भावयामि

 हृद्यंबुजे कर्णिकमध्यसंस्थं

 सिंहासने संस्थितदिव्यमूर्तिम्

 ध्यायेद्गुरुं चन्द्रशिलाप्रकाशं

चित्पुस्तिका भीष्टवरं दधानम्

 

श्रीगुरु चरणकमलेभ्यो नमः ध्यानं समर्पयामि।

वृहद विष्णु ध्यान

 पुष्करे पुण्डरीकाक्षं गयायां गदाधरम्

राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम्

 जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे

 वाराहं वर्धमाने काश्मीरे चक्रपाणिनम्

जनार्दनं कुब्जास्त्रे मथुरायां केशवम्

कुब्जाभ्रके हृषीकेशं गङ्गाद्वारे जटाधरम्

शालग्रामे महायोगं हरिं गोवर्धनाचले।

पिण्डारके चतुर्बाहुं शङ्खोद्धारे शङ्खिनम्

 वामनं कुरुक्षेत्रे यमुनायां त्रिविक्रमम्

विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे

 विष्णुं महोदधौ विद्याद्गङ्गासागरसंगमे

 वनमाल्यं किष्किन्ध्यां देवं रैवतकं विदुः

काशीतटे महायोगं विरजायां रिपुंजयम्

 विशाखयूपे ह्यजितं नेपाले लोकभावनम्

 द्वारकायां बिद्धि कृष्णं मन्दरे मधूसूदनम्

लोकाकुले रिपुहरं शालग्रामे हरिं स्मरेम्

 पुरुषं पूरुषवटे विमले जगत्प्रभुम्

अनन्तं सैन्ध्वारण्ये दण्डके शार्ङ्गधारिणम्

उत्पलावर्तके सौरिं नर्मदायां श्रियः पतिम्

 दामोदरं रैवतके नन्दायां जलशायिनम्

गोपीश्वरं सिन्ध्वब्धौ माहेन्द्रे चाच्युतं विदुः

 सह्याद्रौ देवदेवेशं वैकुण्ठं मागधे वने

सर्वपापहरं विध्य औण्ड्रे तु पुरुषोत्तमम्

आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम्

 वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम्

पर्वते पर्वते रामं सर्वत्र मधुसूदनम्

 नरं भूमौ तथा व्योम्नि वशिष्ठे गरुड़ध्वजम्

वासुदेवं सर्वत्र संस्मरन्भुक्तिमुक्तिभाक्

 सुदर्शन चक्र ध्यान

नमः सुदर्शनायैव सहस्त्रादित्यवर्चसे

ज्वालामालाप्रदीप्ताय सहस्त्राराय चक्षुषे

सर्वदुष्टविनाशाय सर्वपातक मर्दिने

सुचक्राय विचक्राय सर्वमन्त्रविभेदिने

 प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः

पालनार्थाय लोकानां दुष्टासुरविनाशिने

उग्राय चैव सौम्याय चण्डाय नमो नमः

नमश्चक्षुः स्वरूपाय संसारभयभेदिने

 मायापञ्जरभेत्रे शिवाय नमो नमः ग्रहातिग्रहरूपाय ग्रहाणां पतये नमः

कालाय मृत्यवे चैव भीमाय नमो नमः

भक्तानुग्रहदात्रे भक्तगोप्त्रे नमो नमः

विष्णुरूपाय शान्ताय चायुधानां धराय

विष्णुशस्त्राय चक्राय नमो भूयो नमो नमः

इति स्तोत्रं महत्पुण्यं चक्रस्य तव कीर्तितम्

 यः पठेत् परया भक्तया विष्णुलोकं गच्छति चक्रपूजाविधिं यश्च पठेद्रुद्र जितेन्द्रियः

पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते

त्वरितादेवी ध्यान

 अष्टादशभुजां सिंहे वामजङ्घा प्रतिष्ठिता।

दक्षिणा द्विगुणा तस्याः पादपीठे समीप्सिता

नागभूषां वज्रदण्डे खड्गं चक्रं गदां क्रमात्

शूलं शरं तथा शक्तिं वरदं दक्षिणैः करैः

धनुः पाशं शरं घण्टां तर्जनीं शङ्खमंकुशम्

अभयं तथा वज्रं वामपार्श्वे धृतायुधम् पूजनाच्छत्रुनाशः स्याद्राष्ट्रं जयति लीलया

दीर्घायु राष्ट्रभूतिः स्याद्दिव्यादिव्यादि सिद्धिभाक्

तलेतिसप्तपाताल,: कालाग्निभुवनान्तका

ओंकारादिश्वराशमा रभ्यं यावद्ब्रहमाण्डवाचकम्।।

ब्यास

विष्णु कलामातृका व्यास

विनियोग

अस्यकेशवादिकलामातृकान्यासस्य प्रजापतिऋषिः।

 गायत्री छन्दः। अता। नारायणप्रसतायें प्यासे विनियोगः

ऋष्यादिन्यास

प्रजापतिऋषये नमः शिरसि | गायत्रीछन्दसे नमः मुखे। अर्द्धलक्ष्मीहरये देवतायै नमः हृादि विनियोगाय नमः सर्वांगे।

करन्यास

श्री अंगुष्ठाभ्यां नमः श्रीं तर्जनीभ्यां नमः श्री मध्यमाभ्यां नमः। श्री अनामिकाभ्यां नमः। श्री कनिष्ठिकाभ्यां नमः श्री करतलकरपृष्ठाभ्यां नमः

हृदयादिषडंगन्यास

श्रीं हृदयाय नमः श्री शिरसे स्वाहा श्रीं शिखायै फट् श्रीं कवचाय हूं। श्रीं नेत्रत्रयाय वौषट् श्रीं अस्त्राय फट्

इन मंत्रों से व्यास किया जाता है।

विष्णु कलामातृका न्यास

अं केशवायकीत्यै नमः ललाटे।

  ओं नारायणाय कात्यै नमः मुखे

माधवाय पुष्ट्यै नमः दक्षनेत्रे

गोविन्दाय तुष्टयै नमः वामनेत्रे

  3 विष्णवे घृत्यै नमः दक्षकर्णे।

मधुसूदनाय शान्त्यै नमः वामकर्णे |

ऋं त्रिविक्रमाय क्रियायै नमः दक्षनासापुटै

ॐऋं वामनाय दयायै नमः वामनासापुटै।

 

लृं श्रीधराय मेधाय नमः दक्षगण्डे।

लृं ह्रषीकेशाय दुर्गायै नमः वामगण्डे।

एवं पदमनाभाय श्रद्बयै नमः ऊर्वोष्ठे

  ऐं    दामोदराय लज्जायै नमः अधरोष्ठे।

  ओं वासुदेवाय लक्ष्म्यै नमः ऊर्ध्व दंतपंक्तौ।

औं संकर्षणाय सरस्वत्यै नमः अधोदत्तपंक्तो।

अं प्रधुम्नाय धुत्यै नमः मस्तकै

अनिरुद्धाय रत्यै नमः मुखे।

के चक्रिणे जगाये नमः दक्षबाहुमूले।

स्वं गदिने दुर्गाये नमः दक्षिणकूपी।

गं शाईिणे प्रभायै नमः दक्षिणमणिबन्थे।

शं खड्गिने सत्यायै नमः दक्षहस्तांगुलिमूले

वं शखिने चन्द्रायै नमः दक्षहस्तांगुल्यो

चं हलिने वाण्यै नमः बामबाहुमूले।

मुसलिने विलासिन्यै नमः वामकूपरे

जं शूलिने विजयाय नमः वाममणिबन्धे।

झं पाशिने विरजायै नमः वामहस्तांगुलिमूले।

अं अंकुशिने बिम्बायै नमः वामहस्तांगुल्यो

मुकुन्दाय विनदायै नमः दक्षपादमूले।

ठं नन्दजाय सुनन्दायै नमः दक्षजानुनि

डं नन्दिने स्मृत्यै नमः दक्षगुल्फे

ढंं नराय ॠायै नमः दक्षपादांगुलिमूले।

णं नरकजिते समृद्रयै नमः दक्षपादांगुल्य

तं हरये शुद्धयै नमः वामपादमूले

धं कृष्णाय वृद्धयै नमः वामजानुनि

दं सत्याय भूत्यै नमः वामगुल्फे।

धं सात्त्वताय मत्यै नमः वामपादांगुलिमूले

नं सौराष्ट्राय क्षमायै नमः वामपादांगुल्य |

पं शूराय रमायै नमः दक्षपावें

फं जनार्दनाय उमायै नमः वामपावें।

बं भूधराय क्लेदिन्यै नमः पृष्ठे

भं विश्वमूर्तये क्लिन्नायै नमः नाभौ

मं वैकुण्ठा वसुदायै नमः उदरे

  यं त्यगात्मने पुरुषोत्तमाय वसुधायै नमः हृदि

रं असृगात्मने बलिने परायै नमः दक्षांसे।

लं मांसात्मने वालानुजाय परायणायै नमः ककुदि

वं मेदात्मने बलाय सूक्ष्मायै नमः वामांसे

शं अस्थ्यात्मने वृपघ्नाय संधायै नमः

पं मज्जात्मने वृषाय प्रज्ञायै नम हृदयादियामकरान्तम्

सं शुक्रात्मने हंसाय प्रभायै नमः हृदयादिदक्षपादान्तम् हं प्राणात्मने वराहाय निशायै नमः हृदयादिवामपादान्तम्

लं जीवात्मने विमलाय अमोघायै नमः हृदयादि उदरान्तम्

छं क्रोधात्मने नृसिंहाय विद्युतायै नमः हृदयादिमुखान्तम्

श्रीत्वरितास्त्र

नमो भगवते, उन्मत्तरुद्राय, भ्रम भ्रम भ्रामय भ्रामय अमुकं वित्रासय वित्रासय, उद्भ्रामय, उद्भ्रामय रुद्रारौद्ररूपेण हूं फट्

नमो विष्णुजनेभ्यः सर्वशान्तिकरेभ्यः प्रतिगृहणन्तु शान्तये नमः क्षौ नमो भगवते नारसिंहाय ज्वालामालिने दीप्तदंष्ट्रायाग्निनेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशाय सर्वज्वरविनाशाय दह दह पच पच रक्ष रक्ष हूं फट्

श्रीं ह्रीं हूं नमः पुरुषोत्तमः पुरुषोत्तमप्रतिरूपलक्ष्मीनिवास सकलजगत्क्षोभण सर्वस्त्रीहृदयदार पत्रिभुवन - मदौन्मादकर सुरमनुजसुन्दरी-जनमनांसि तापय तापय दीपय दीपय शोषय शोषय मारय मारय स्तम्भय स्तम्भय द्रावय द्रावयाऽऽकर्षयाऽऽकर्षय परमसुभग सर्वसौभाग्यकर कामप्रदामुकं हन हन चक्रेण गदया खङ्गेन सर्वबाणैर्भिद भिद पाशेन कट कट अंकुशेनताडय ताडय त्वर त्वर

किं तिष्ठसियावत्तावत्समीहितं मे सिद्धिं भवति हूं फट् नमः।

पुरुषोत्तम त्रिभुवनमनोन्मादकर हूँ फद, हृदयाय नमः कर्षय महाबल हूं फट्, अस्त्राय त्रिभुवनेश्वर सर्वजनमनांसि हन हन दारय दारय मम वशमानयाऽऽनय हुं फट्, नेत्रत्रयाय त्रैलोक्यमोहन हृषीकेशाप्रतिरूप सर्वस्त्रीहृदयापकर्षण, आगच्छ आगच्छ नमः त्रैलोक्यमोहनाय विद्महे स्मराय धीमहि तन्नो विष्णुः प्रचोदयात्

सुदर्शन महाचक्रराज धर्मशान्त दुष्टभयङ्कर च्छिद च्छिद विदारय विदारय परममन्त्रान्स ग्रस भक्षय भक्षय भूतानि चाऽऽशय चाऽऽशय हूं फट्, जलचराय स्वाहा खड्गतीक्ष्ण च्छिन्द च्छिन्द खड्गाय नमः शारङ्गाय सशराय हूं फट् भूतग्रामाय विद्महे चतुर्विधाय धीमहि तन्नो ब्रह्म प्रचोदयात्। संवर्तक श्वसन पोथय पोथय हूं फट् स्वाहा पाश धम धमाऽऽकर्षयाऽऽकर्षय हूं फट् फट् अंकुशेन कट्ट हूं फट् क्रमाद्भुजेषु मन्त्रैः स्वैरेभिरस्त्राणि पूजयेत् पक्षिराजाय हूं फट् श्रीं क्लीं हूं हूं त्रैलोक्यमोहनाय विष्णवे नमः हूं नमो भगवते वराहाय भूर्भुवः स्वः पतये भूपतित्वं मे देहि दापय स्वाहा।वक्षः सवह्निर्वामाक्षौ दण्डी श्रीः सर्वसिद्धिदा महाश्रिये महासिद्धे महाविद्युत्प्रभे नमः श्रिये देवि विजये नमः

गौरि महाबले बन्ध बन्ध नमः हूं महाकाये पद्महस्ते हूं फट् श्रिये नमः हूं श्रिये फट्, श्रिये नमः, श्रिये श्रीद नमः स्वाहा श्री फट्

ह्रीं महामहिषमर्दनि ठं ठः, महिषहिंसिके नमः महिषशत्रुंभ्रामय, ठं महिषं हेषय C हेषय, हूं महिषं हेषय ह्वेषय ह्रं महिषं हन हन देवि हूं महिषनिषूदनि फट् दुर्गाहृदय-मित्युक्तं साङ्ग सर्वार्थसाधकम् ह्रीं दुर्गे दुर्गे रक्षणि स्वाहा चेति दुर्गायै नमः वरवर्यै नमः आर्यायै कनकप्रभायै कृत्तिकायै, कन्यकायै स्वरूपायै नमः

  नमो भगवति ज्वालामालिनि गृध्रगणपरिवृते रक्षिणि  स्वाहा ओमाधारशक्त्यै नमः प्रों पुरु पुरु महासिंहाय नमः, पद्माय नमः त्वरिताविद्यां विद्महे तूर्णविद्यां धीमहि तन्नो देवी प्रचोदयात्। त्तु त्तु हेति वज्रदेति पुरु पुरु लुलु लुलु गर्ज गर्ज सिंहाय नमः

नमो भगवति ज्वालामालिनी  गृध्रगणपरिवृते रक्षिणी  स्वाहा श्रीं ह्रीं क्लीं श्रियै नमः ह्रीं गौर्यै नमः ह्रीं छू नित्यक्लिन्ने मदद्रवे छं नित्यक्लिन्ने मदद्रवे लृ लृ अं अः ङच क्षः छं नित्यक्लिन्ने मदद्रवे स्वाहा

ह्रीं गौरि रुद्रदयिते योगेश्वरि हरूं फट् स्वाहा

ह्रीं ह् रूं खे छे क्षः स्त्रीं ह् रूं झें ह्रीं फट् त्वरितायै नमः शत्रुमुखस्तम्भनी कामरूपा आलीडिर्करीम्। ह्रीं फं फत्कारिणी  मम शत्रूणां देवदत्तानां मुखं स्तम्भय स्तम्भय ( मम सर्वविद्वेषिणां मुखस्तम्भनं कुरु कुरु हूं फं फत्कारिणी स्वाहा) नमो भगवत्यै भगमालिनि निर स्फुर निर स्फुर स्पन्द स्पन्द दित्यक्लिन्ने द्रव द्रव हूं सः ह्रींकाराक्षरे स्वाहा।

फं हूं फट्फट्कारिणी ह्रीं ज्वल ज्वल त्रैलोक्यं मोहय मोहय। गुह्यकालिके स्वाहा नवग्रहाय सर्वशत्रून्मम साधय साधय मारय मारय, आं सों मं बुं चुं शुं शं शं को अं स्वाहा कुञ्जरी ब्रह्माणी, मञ्जरी माहेश्वरी, वैताली कौमारी, काली वैष्णवी, घोरा वाराही, बेतालीन्द्राणी, उर्वशी चामुण्डा, वेताली चण्डिका, जयाली यक्षिणी, नव मातरो हे मम शत्रुं गृह्णत, गृह्णत

इत्यादिमहापुराण आग्नेये त्वरित शत्रुनाशक विष्णु मंत्र पठनम सम्पूर्णम्

राम रामाय नमः

श्री राम ज्योति सदन

पंडित आशु बहुगुणा

भारतीय वैदिक ज्योतिष और मंत्र विशेषज्ञ एवं रत्न परामशॅ दाता

मोबाइल नंबर - 9760924411

https://shriramjyotishsadan.in/