श्रीप्रत्यङ्गिरा सहस्रनामावलि,साधना

श्रीप्रत्यङ्गिरा देवी सहस्रनामावलि साधना

1ॐ शरभेशवर  शांताकारिणी विदमहे ,,उग्र नरसिंह   शक्ति स्वरूपिणी धीमहि। तन्नो श्री प्रत्यंगिरा देवी प्रचोदयात्।।

2...ऊँ अपराजितायै विदमहे, ,प्रत्यंगिरायै धीमहि।तन्नो उग्रा प्रचोदयात्।।

3...ऊँ प्रत्यंगिरायै विदमहे, शत्रुनिशूदिन्यै धीमहि।तन्नो देवी प्रचोदयात्।।

4.ॐ ऐं ह्रीं श्रीं प्रत्यंगिरे मां रक्ष रक्ष मम शत्रून् भंजय भंजय फें हुं फट् स्वाहा I

5..ॐ ऐं ह्रीं श्रीं क्लीं प्रत्यंगिरायै नमः।

ईश्वर उवाच ।

श‍ृणु देवि प्रवक्ष्यामि साम्प्रतं त्वत्पुरःसरम् ।

सहस्रनाम परमं प्रत्यङ्गिरासुसिद्धये ॥

सहस्रनामपाठे यः सर्वत्र विजयी भवेत् ।

पराभवो न चास्यास्ति सभायां वासने रणे ॥

तथा तुष्टा भवेद्देवी प्रत्यङ्गिरास्य पाठतः ।

यथा भवति देवेशि साधकः शिव एव हि ॥

अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।

सकृत्पाठेन जायन्ते प्रसन्ना यत्परा भवेत् ॥

भैरवोऽस्य ऋषिश्छन्दोऽनुष्टुप् देवि समीरिता ।

प्रत्यङ्गिरा विनियोगः स्यात्सर्वसम्पत्ति हेतवे ॥

सर्वकार्येषु संसिद्धिः सर्वसम्पत्तिदा भवेत् ।

एवं ध्यात्वा पठेद्देवीं यदीछेदात्मनो हितम् ॥

अथ ध्यानम् -

आशाम्बरा मुक्तकचा घनच्छविर्ध्येया सचर्मासिकरा विभूषणा ।

दंष्ट्रोग्रवक्त्रा ग्रसिताहिता त्वया प्रत्यङ्गिरा शङ्करतेजसेरिता ॥

ॐ अस्य श्रीप्रत्यङ्गिरासहस्रनाममहामन्त्रस्य,

भैरव ऋषिः, अनुष्टुप् छन्दः, श्रीप्रत्यङ्गिरा देवता,

ह्रीं बीजं, श्रीं शक्तिः, स्वाहा कीलकं

मम सर्वकार्यसिद्धयर्थे विद्यासिद्ध्यर्थे नामपारायणे विनियोगः ।

अथ नामावलिः -

ॐ देव्यै । प्रत्यङ्गिरायै । सेव्यायै । शिरसायै । शशिशेखरायै ।

समाऽसमायै । धर्मिण्यै । समस्तसुरशेमुष्यै । सर्वसम्पत्तिजनन्यै ।

समदायै । सिन्धुसेविन्यै । शम्भुसीमन्तिन्यै । सोमाराध्यायै ।

वसुधारसायै । रसायै । रसवत्यै । वेलायै । वन्यायै । वनमालिन्यै ।

वनजाक्ष्यै नमः । २०

ॐ वनचर्यै नमः । वन्यै । वनविनोदिन्यै । वेगिन्यै । वेगदायै ।

वेगबलायै । स्थानबलाधिकायै । कलायै । कलाप्रियायै । कौल्यै ।

कोमलायै । कालकामिन्यै । कमलायै । कमलास्यायै । कमलस्थायै ।

कलावत्यै । कुलीनायै । कुटिलायै । कान्तायै । कोकिलायै नमः । ४०

ॐ कुलभाषिण्यै नमः । कीरकेल्यै । कलायै । काल्यै । कपालिन्यै ।

कालिकायै । केशिन्यै । कुशावर्तायै । कौशाम्ब्यै । केशवप्रियायै ।

काश्यै । काशापहायै । कांशीसङ्काशायै । केशदायिन्यै । कुण्डल्यै ।

कुण्डलीस्थायै । कुण्डलाङ्गदमण्डितायै । कुशापाश्यै । कुमुदिन्यै ।

कुमुदप्रीतिवर्धिन्यै नमः । ६०

ॐ कुन्दप्रियायै नमः । कुन्दरुच्यै । कुरङ्गमदमोदिन्यै ।

कुरङ्गनयनायै । कुन्दायै । कुरुवृन्दाभिनन्दिन्यै । कुसुम्भकुसुमायै ।

किञ्चित्क्वणत्किङ्किणिकायै । कटवे । कठोरायै । करणायै । कण्ठायै ।

कौमुद्यै । कम्बुकण्ठिन्यै । कपर्दिन्यै । कपटिन्यै । कठिन्यै ।

कालकण्ठिकायै । किब्रुहस्तायै । कुमार्यै नमः । ८०

ॐ कुरुन्दायै नमः । कुसुमप्रियायै । कुञ्जरस्थायै । कुञ्जरतायै ।

कुम्भिकुम्भस्तनद्वयायै । कुम्भिकायै । करभोरवे । कदलीदलशालिन्यै ।

कुपितायै । कोटरस्थायै । कङ्काल्यै । कन्दशेखरायै ।

एकान्तवासिन्यै । किञ्चित्कम्पमानशिरोरुहायै । कादम्बर्यै ।

कदम्बस्थायै । कुङ्कुम्यै । प्रेमधारिण्यै । कुटुम्बिन्यै ।

प्रियायुक्तायै नमः । १००

ॐ क्रतवे नमः । क्रतुकर्यै । क्रियायै । कात्यायन्यै । कृत्तिकायै ।

कार्तिकेयप्रवर्त्तिन्यै । कामपत्न्यै । कामधात्र्यै । कामेश्यै ।

कामवन्दितायै । कामरूपायै । कामगत्यै । कामाक्ष्यै । काममोहितायै ।

खड्गिन्यै । खेचर्यै । खञ्जायै । खञ्जरीटेक्षणायै । खलायै ।

खरगायै नमः । १२०

ॐ खरनासायै नमः । खरास्यायै । खेलनप्रियायै । खरांशवे ।

खेटिन्यै । खरखट्वाङ्गधारिण्यै । खलखण्डिन्यै । विख्यात्यै ।

खण्डितायै । खण्डव्यै । स्थिरायै । खण्डप्रियायै । खण्डखाद्यायै ।

सेन्दुखण्डायै । खञ्जन्यै । गङ्गायै । गोदावर्यै । गौर्यै ।

गोमत्यै । गौतम्यै नमः । १४०

ॐ गयायै नमः । गवे । गज्यै । गगनायै । गारुड्यै । गरुडध्वजायै ।

गीतायै । गीतप्रियायै । गोत्रायै । गोत्रक्षयकर्यै । गदायै ।

गिरिभूपालदुहितायै । गोगायै । गोकुलवर्धिन्यै । घनस्तन्यै ।

घनरुचये । घनोरवे । घननिःस्वनायै । घूत्कारिण्यै ।

घूतकर्यै नमः । १६०

ॐ घुघूकपरिवारितायै नमः । घण्टानादप्रियायै । घण्टायै ।

घनायै । घोटप्रवाहिन्यै । घोररूपायै । घोरायै । घूनीप्रीत्यै ।

घनाञ्जन्यै । घृताच्यै । घनमुष्ट्यै । घटायै । घण्टायै ।

घटामृतायै । घटास्यायै । घटानादायै । घातपातनिवारिण्यै ।

चञ्चरीकायै । चकोर्यै । चामुण्डायै नमः । १८०

ॐ चीरधारिण्यै नमः । चातुर्यै । चपलायै । चारवे । चलायै ।

चेलायै । चलाचलायै । चतवे । चिरन्तनायै । चाकायै । चियायै ।

चामीकरच्छव्यै । चापिन्यै । चपलायै । चम्पवे । चित्तचिन्तामण्यै ।

चितायै । चातुर्वर्ण्यमय्यै । चञ्चच्चौरायै ।

चापचमत्कृत्यै नमः । २००

ॐ चक्रवर्त्यै नमः । वधवे । चक्रायै । चक्राङ्गायै ।

चक्रमोदिन्यै । चेतश्चर्यै । चित्तवृत्त्यै । चेतायै ।

चेतनाप्रदायै । चाम्पेय्यै । चम्पकप्रीत्यै । चण्ड्यै ।

चण्डालवासिन्यै । चिरञ्जीवितदाचित्तायै । तरुमूलनिवासिन्यै ।

छुरिकायै । छत्रमध्यस्थायै । छिद्रायै । छेदकर्यै ।

छिदायै नमः । २२०

ॐ छुच्छुन्दरीपलप्रीत्यै नमः । छुन्दरीभनिभस्वनायै । छलिन्यै ।

छलवच्छिन्नायै । छिटिकायै । छेककृते । छद्मिन्यै । छान्दस्यै ।

छायायै । छायाकृते । छादये । जयायै । जयदायै । जात्यै ।

जृम्भिन्यै । जामलायुतायै । जयापुष्पप्रियायै । जायायै । जाप्यायै ।

जाप्यजगज्जन्यै नमः । २४०

ॐ जम्बूप्रियायै नमः । जयस्थायै । जङ्गमायै । जङ्गमप्रियायै ।

जन्तवे । जन्तुप्रधानायै । जरत्कर्णायै । जरद्गवायै । जातीप्रियायै ।

जीवनस्थायै । जीमूतसदृशच्छवये । जन्यायै । जनहितायै ।

जायायै । जम्भजम्भिलशालिन्यै । जवदायै । जववद्वाहायै । जमान्यै ।

ज्वरहायै । ज्वर्यै नमः । २६०

ॐ झञ्झानीलमय्यै नमः । झञ्झाझणत्कारकराचलायै ।

झिंटीशायै । झस्यकृते । झम्पायै । यमत्रासनिवारिण्यै ।

टङ्कारस्थायै । टङ्कधरायै । टङ्कारकारणायै । टस्यै । ठकुरायै ।

ठीकृत्यै । ठिण्ठीरवसनावृतायै । ठण्ठानीलमय्यै । ठण्ठायै ।

ठणत्कारकरायै । ठसायै । डाकिन्यै । डामरायै ।

डिण्डिमध्वनिनादिन्यै नमः । २८०

ॐ ढक्काप्रियस्वनायै नमः । ढक्कायै । तपिन्यै । तापिन्यै । तरुण्यै ।

तुन्दिलायै । तुन्दायै । तामस्यै । तपःप्रियायै । ताम्रायै । ताम्राम्बरायै ।

ताल्यै । तालीदलविभूषणायै । तुरङ्गायै । त्वरितायै । तोतायै ।

तोतलायै । तादिन्यै । तुलायै । तापत्रयहरायै नमः । ३००

ॐ तारायै नमः । तालकेश्यै । तमालिन्यै । तमालदलवच्छायायै ।

तालस्वनवत्यै । तम्यै । तामस्यै । तमिस्रायै । तीव्रायै ।

तीव्रपराक्रमायै । तटस्थायै । तिलतैलाक्तायै । तारिण्यै ।

तपनद्युत्यै । तिलोत्तमायै । तिलककृते । तारकाधीशशेखरायै ।

तिलपुष्पप्रियायै । तारायै । तारकेशकुटुम्बिन्यै नमः । ३२०

ॐ स्थाणुपत्न्यै नमः । स्थितिकर्यै । स्थलस्थायै । स्थलवर्धिन्यै ।

स्थित्यै । स्थैर्यायै । स्थविष्ठायै । स्थावत्यै । स्थूलविग्रहायै ।

दन्तिन्यै । दण्डिन्यै । दीनायै । दरिद्रायै । दीनवत्सलायै । देव्यै ।

देववध्वै । दैत्यदमिन्यै । दन्तभूषणायै । दयावत्यै ।

दमवत्यै नमः । ३४०

ॐ दमदायै नमः । दाडिमस्तन्यै । दन्दशूकनिभायै । दैत्यदारिण्यै ।

देवताऽऽननायै । दोलाक्रीडायै । दयालवे । दम्पत्यै । देवतामय्यै ।

दशायै । दीपस्थितायै । दोषायै । दोषहायै । दोषकारिण्यै । दुर्गायै ।

दुर्गार्तिशमन्यै । दुर्गमायै । दुर्गवासिन्यै । दुर्गन्धनाशिन्यै ।

दुःस्थायै नमः । ३६०

ॐ दुःस्वप्नशमकारिण्यै नमः । दुर्वारायै । दुन्दुभिध्वानायै ।

दूरगायै । दूरवासिन्यै । दरदायै । दरहायै । दात्र्यै । दयादायै ।

दुहितायै । दशायै । धुरन्धरायै । धुरीणायै । धौरेय्यै ।

धनदायिन्यै । धीरायै । अधीरायै । धरित्र्यै । धर्मदायै ।

धीरमानसायै नमः । ३८०

ॐ धनुर्धरायै नमः । धमिन्यै । धूर्तायै । धूर्तपरिग्रहायै ।

धूमवर्णायै । धूमपानायै । धूमलायै । धूममोदिन्यै । नलिन्यै ।

नन्दन्यै । नन्दानन्दिन्यै । नन्दबालिकायै । नवीनायै । नर्मदायै ।

नर्म्यै । नेम्यै । नियमनिश्चयायै । निर्मलायै । निगमाचरायै ।

निम्नगायै नमः । ४००

ॐ नग्निकायै नमः । निम्यै । नालायै । निरन्तरायै । निघ्न्यै ।

निर्लेपायै । निर्गुणायै । नत्यै । नीलग्रीवायै । निरीहायै ।

निरञ्जनजन्यै । नव्यै । नवनीतप्रियायै । नार्यै । नरकार्णवतारिण्यै ।

नारायण्यै । निराकारायै । निपुणायै । निपुणप्रियायै । निशायै नमः । ४२०

ॐ निद्रायै नमः । नरेन्द्रस्थायै । नमितायै । नमिताप्यै ।

निर्गुण्डिकायै । निर्गुण्डायै । निर्मांसायै । नासिकाभिधायै । पताकिन्यै ।

पताकायै । पलप्रीत्यै । यशश्विन्यै । पीनायै । पीनस्तनायै ।

पत्न्यै । पवनाशनशायिन्यै । परायै । परायैकलायै । पाकायै ।

पाककृत्यरत्यै नमः । ४४०

ॐ प्रियायै नमः । पवनस्थायै । सुपवनायै । तापस्यै ।

प्रीतिवर्धिन्यै । पशुवृद्धिकर्यै । पुष्ट्यै । पोषण्यै ।

पुष्पवर्धिन्यै । पुष्पिण्यै । पुस्तककरायै । पुन्नागतलवासिन्यै ।

पुरन्दरप्रियायै । प्रीत्यै । पुरमार्गनिवासिन्यै । पेशायै । पाशकरायै ।

पाशबन्धहायै । पांशुलायै । पशवे नमः । ४६०

ॐ पटायै नमः । पटाशायै । परशुधारिण्यै । पाशिन्यै । पापघ्न्यै ।

पतिपत्न्यै । पतिता । अपतितायै । पिशाच्यै । पिशाचघ्न्यै ।

पिशिताशनतोषितायै । पानदायै । पानपात्रायै । पानदानकरोद्यतायै ।

पेषायै । प्रसिद्ध्यै । पीयूषायै । पूर्णायै । पूर्णमनोरथायै ।

पतद्गर्भायै नमः । ४८०

ॐ पतद्गात्रायै नमः । पौनःपुण्य्यै । पुरायै । पङ्किलायै ।

पङ्कमग्नायै । पामीपायै । पञ्जरस्थितायै । पञ्चमायै ।

पञ्चयामायै । पञ्चतायै । पञ्चमप्रियायै । पञ्चमुद्रायै ।

पुण्डरीकायै । पिङ्गलायै । पिङ्गलोचनायै । प्रियङ्गुमञ्जर्यै ।

पिण्ड्यै । पण्डितायै । पाण्डुरप्रभायै । प्रेतासनायै नमः । ५००

ॐ प्रियालुस्थायै नमः । पाण्डुघ्न्यै । पीतसापहायै । फलिन्यै ।

फलदात्र्यै । फलश्र्यै । फणिभूषणायै । फूत्कारकारिण्यै ।

स्फारायै । फुल्लायै । फुल्लाम्बुजासनायै । फिरङ्गहायै ।

स्फीतमत्यै । स्फित्यै । स्फीतिकर्यै । वनमायायै । बलारात्यै ।

बलिन्यै । बलवर्धिन्यै । वेणुवाद्यायै नमः । ५२०

ॐ वनचर्यै नमः । वीरायै । बीजमय्यै । विद्यायै । विद्याप्रदायै ।

विद्याबोधिन्यै । वेददायिन्यै । बुधमातायै । बुद्धायै । वनमालावत्यै ।

वरायै । वरदायै । वारुण्यै । वीणायै । वीणावादनतत्परायै ।

विनोदिन्यै । विनोदस्थायै । वैष्णव्यै । विष्णुवल्लभायै ।

विद्यायै नमः । ५४०

ॐ वैद्यचिकित्सायै नमः । विवशायै । विश्वविश्रुतायै । वितन्द्रायै ।

विह्वलायै । वेलायै । विरावायै । विरत्यै । वरायै । विविधार्ककरायै ।

वीरायै । बिम्बोष्ठ्यै । बिम्बवत्सलायै । विन्ध्यस्थायै । वीरवन्द्यायै ।

वर्यै । यानपरायै । विदे । वेदान्तवेद्यायै । वैद्यायै नमः । ५६०

ॐ वेदस्य विजयप्रदायै नमः । विरोधवर्धिन्यै । वन्ध्यायै ।

वन्ध्याबन्धनिवारिण्यै । भगिन्यै । भगमालायै । भवान्यै ।

भयभाविन्यै । भीमायै । भीमाननायै । भैम्यै । भङ्गुरायै ।

भीमदर्शनायै । भिल्ल्यै । भल्लधरायै । भीरवे । भेरुण्ड्यै ।

भिये । भयापहायै । भगसर्पिण्यै नमः । ५८०

ॐ भगायै नमः । भगरूपायै । भगालयायै । भगासनायै ।

भगामोदायै । भेरीभङ्काररञ्जिन्यै । भीषणायै । भीषणारावायै ।

भगवत्यै । भूषणायै । भारद्वाज्यै । भोगदात्र्यै । भवघ्न्यै ।

भूतिभूषणायै । भूतिदायै । भूमिदात्र्यै । भूपतित्वप्रदायिन्यै ।

भ्रमर्यै । भ्रामर्यै । नीलायै नमः । ६००

ॐ भूपालमुकुटस्थितायै नमः । मत्तायै । मनोहरमनायै । मानिन्यै ।

मोहन्यै । मह्यै । महालक्ष्म्यै । मदक्षीबायै । मदीयायै ।

मदिरालयायै । मदोद्धतायै । मतङ्गस्थायै । माधव्यै । मधुमादिन्यै ।

मेधायै । मेधाकर्यै । मेध्यायै । मध्यायै । मध्यवयस्थितायै ।

मद्यपायै नमः । ६२०

ॐ मांसलायै नमः । मत्स्यमोदिन्यै । मैथुनोद्धतायै । मुद्रायै ।

मुद्रावत्यै । मातायै । मायायै । महिममन्दिरायै । महामायायै ।

महाविद्यायै । महामार्यै । महेश्वर्यै । महादेववध्वै ।

मान्यायै । मधुरायै । वीरमण्डलायै । मेदस्विन्यै । मीलदश्रिये ।

महिषासुरमर्दिन्यै । मण्डपस्थायै नमः । ६४०

ॐ मठस्थायै नमः । मदिरागमगर्वितायै । मोक्षदायै । मुण्डमालायै ।

मालायै । मालाविलासिन्यै । मातङ्गिन्यै । मातङ्ग्यै । मतङ्गतनयायै ।

मधुस्रवायै । मधुरसायै । मधूककुसुमप्रियायै । यामिन्यै ।

यामिनीनाथभूषायै । यावकरञ्जितायै । यवाङ्कुरप्रियायै । मायायै ।

यवन्यै । यवनाधिपायै । यमघ्न्यै नमः । ६६०

ॐ यमकन्यायै नमः । यजमानस्वरूपिण्यै । यज्ञायै । यज्वायै ।

यजुर्यज्वायै । यशोनिकरकारिण्यै । यज्ञसूत्रप्रदायै । ज्येष्ठायै ।

यज्ञकर्मकर्यै । यशस्विन्यै । यकारस्थायै । यूपस्तम्भनिवासिन्यै ।

रञ्जितायै । राजपत्न्यै । रमायै । रेखायै । रवेरण्यै । रजोवत्यै ।

रजश्चित्रायै । रजन्यै नमः । ६८०

ॐ रजनीपत्यै नमः । रागिण्यै । राज्यन्यै । राज्यायै । राज्यदायै ।

राज्यवर्धिन्यै । राजन्वत्यै । राजनीत्यै । रजतवासिन्यै । रमण्यै ।

रमणीयायै । रामायै । रामावत्यै । रत्यै । रेतोवत्यै । रतोत्साहायै ।

रोगहृते । रोगकारिण्यै । रङ्गायै । रङ्गवत्यै नमः । ७००

ॐ रागायै नमः । रागज्ञायै । रागकृते । रणायै । रञ्जिकायै ।

अरञ्जिकायै । रञ्जायै । रञ्जिन्यै । रक्तलोचनायै ।

रक्तचर्मधरायै । रञ्जायै । रक्तस्थायै । रक्तवादिन्यै । रम्भायै ।

रम्भाफलप्रीत्यै । रम्भोरवे । राघवप्रियायै । रङ्गभृते ।

रङ्गमधुरायै । रोदस्यै नमः । ७२०

ॐ रोदसीग्रहायै नमः । रोधकृते । रोधहन्त्र्यै । रोगभृते ।

रोगशायिन्यै । वन्द्यै । वदिस्तुतायै । बन्धायै । बन्धूककुसुमाधरायै ।

वन्दीत्रायै । वन्दितायै । मात्रे । विन्दुरायै । वैन्दव्यै । विधायै ।

विङ्क्यै । विङ्कपलायै । विङ्कायै । विङ्कस्थायै ।

विङ्कवत्सलायै नमः । ७४०

ॐ वद्यै नमः । विलग्नायै । विप्रायै । विध्यै । विधिकर्यै । विधायै ।

शङ्खिन्यै । शङ्खवलयायै । शङ्खमालावत्यै । शम्यै ।

शङ्खपात्राशिन्यै । शङ्खायै । अशङ्खायै । शङ्खगलायै ।

शश्यै । शंव्यै । शरावत्यै । श्यामायै । श्यामाङ्ग्यै ।

श्यामलोचनायै नमः । ७६०

ॐ श्मशानस्थायै नमः । श्मशानायै । श्मशानस्थलभूषणायै ।

शमदायै । शमहन्त्र्यै । शाकिन्यै । शङ्कुशेखरायै । शान्त्यै ।

शान्तिप्रदायै । शेषायै । शेषस्थायै । शेषदायिन्यै । शेमुष्यै ।

शोषिण्यै । शीर्यै । शौर्यै । शौर्यायै । शरायै । शिर्यै ।

शापहायै नमः । ७८०

ॐ शापहानीशायै नमः । शम्पायै । शपथदायिन्यै । श‍ृङ्गिण्यै ।

श‍ृङ्गपलभुजे । शङ्कर्यै । ईशङ्कर्यै । शङ्कायै ।

शङ्कापहायै । संस्थायै । शाश्वत्यै । शीतलायै । शिवायै ।

शिवस्थायै । शवभुक्तायै । शववर्णायै । शिवोदर्यै । शायिन्यै ।

शावशयनायै । शिंशपायै नमः । ८००

ॐ शिशुपालिन्यै नमः । शवकुण्डलिन्यै । शैवायै । शङ्करायै ।

शिशिरायै । शिरायै । शवकाञ्च्यै । शवश्रीकायै । शवमालायै ।

शवाकृत्यै । शयन्यै । शङ्कुवायै । शक्त्यै । शन्तनवे ।

शीलदायिन्यै । सिन्धवे । सरस्वत्यै । सिन्धुसुन्दर्यै । सुन्दराननायै ।

साध्वै नमः । ८२०

ॐ सिद्ध्यै नमः । सिद्धिदात्र्यै । सिद्धायै । सिद्धसरस्वत्यै ।

सन्तत्यै । सम्पदायै । सम्पदे । संविदे । सरतिदायिन्यै । सपत्न्यै ।

सरसायै । सारायै । सरस्वतिकर्यै । स्वधायै । सरःसमायै ।

समानायै । समाराध्यायै । समस्तदायै । समिद्धायै । समदायै नमः । ८४०

ॐ सम्मायै नमः । सम्मोहायै । समदर्शनायै । समित्यै । समिधायै ।

सीमायै । सवित्र्यै । सविधायै । सत्यै । सवतायै । सवनादारायै ।

सावनायै । समरायै । सम्यै । सिमिरायै । सततायै । साध्व्यै ।

सघ्रीच्यै । सहायिन्यै । हंस्यै नमः । ८६०

ॐ हंसगत्यै नमः । हंसायै । हंसोज्ज्वलनिचोलुयुजे । हलिन्यै ।

हलदायै । हालायै । हरश्रियायै । हरवल्लभायै । हेलायै ।

हेलावत्यै । हेषायै । ह्रेषस्थायै । ह्रेषवर्धिन्यै । हन्तायै ।

हन्तायै । हतायै । हत्यायै । हाहन्ततापहारिण्यै । हङ्कार्यै ।

हन्तकृते नमः । ८८०

ॐ हङ्कायै नमः । हीहायै । हातायै । हताहतायै । हेमप्रदायै ।

हंसवत्यै । हार्यै । हातरिसम्मतायै । होर्यै । होत्र्यै । होलिकायै ।

होमायै । होमाय । हविषे । हरये । हारिण्यै । हरिणीनेत्रायै ।

हिमाचलनिवासिन्यै । लम्बोदर्यै । लम्बकर्णायै नमः । ९००

ॐ लम्बिकायै नमः । लम्बविग्रहायै । लीलायै । लोलावत्यै । लोलायै ।

ललन्यै । लालितायै । लतायै  var  लोकायै । ललामलोचनायै ।

लोच्यायै । लोलाक्ष्यै । लक्षणायै । ललायै । लम्पत्यै । लुम्पत्यै ।

लम्पायै । लोपामुद्रायै । ललन्तिन्यै । लन्तिकायै । लम्बिकायै नमः । ९२०

ॐ लम्बायै नमः । लघिमायै । लघुमध्यमायै । लघीयस्यै ।

लघुदय्यै । लूतायै । लूतानिवारिण्यै । लोमभृते । लोम्ने । लोप्तायै ।

लुलुत्यै । लुलुसंयत्यै । लुलायस्थायै । लहर्यै । लङ्कापुरपुरन्दर्यै ।

लक्ष्म्यै । लक्ष्मीप्रदायै । लक्ष्म्यायै । लक्षायै ।

बलमतिप्रदायै नमः । ९४०

ॐ क्षुण्णायै नमः । क्षुपायै । क्षणायै । क्षीणायै । क्षमायै ।

क्षान्त्यै । क्षणावत्यै । क्षामायै । क्षामोदर्यै । क्षीमायै ।

क्षौमभृते । क्षत्रियाङ्गनायै । क्षयायै । क्षयकर्यै ।

क्षीरायै । क्षीरदायै । क्षीरसागरायै । क्षेमङ्कर्यै । क्षयकर्यै ।

क्षयदायै नमः । ९६०

ॐ क्षणदायै नमः । क्षत्यै । क्षुरन्त्यै । क्षुद्रिकायै । क्षुद्रायै ।

क्षुत्क्षामायै । क्षरपातकायै नमः । ९६७

 

 

1.. श्री प्रत्यंगिरा सर्वार्थसाधक कवच

2. श्रीप्रत्यङ्गिराष्टोत्तरशतनामावली

3.. श्री प्रत्यंगिरा स्तोत्र 

1ॐ शरभेशवर  शांतकारिण्यै विदमहे ,,उग्रनरसिंह   शक्ति स्वरूपिणी धीमहि। तन्नो श्री प्रत्यंगिरा देवी प्रचोदयात्।।

2...ऊँ अपराजितायै विदमहे, ,प्रत्यंगिरायै धीमहि।तन्नो उग्रा प्रचोदयात्।।

3...ऊँ प्रत्यंगिरायै विदमहे, शत्रुनिषूदिन्यै धीमहि।तन्नो देवी प्रचोदयात्।।

4 ॐ ऐं ह्रीं श्रीं क्लीं प्रत्यंगिरायै नमः

अथ ध्यानम् -

आशाम्बरा मुक्तकचा घनच्छविर्ध्येया स चर्मासिकरा विभूषणा ।

दंष्ट्रोग्रवक्त्रा ग्रसिताहिता त्वया प्रत्यङ्गिरा शङ्कर तेजसेरिता ॥

अर्थ :- वह गहरे रंग की है और ब्रह्मांड के अंधेरे स्थान से मिलते जुलते काले वस्त्रों वाली है। उसके लंबे बाल हैं जो अस्वच्छ और आकार में मुड़े हुए हैं। उसकी त्वचा के रंग में गहरे बादल छाए हुए हैं। वह अपने हाथों में तलवार और ढाल लिए हुए, सर्पों को आभूषण के रूप में पहने हुए, बड़े दांतों वाला एक चेहरा धारण करती है। उसके पास शिव की आध्यात्मिक ऊर्जा है और वह स्वयं शक्ति है।

श्यामाभ्यां वेदहस्तां त्रिनयनलसितां सिहवक्त्रोर्ध्वाकें शालं

मुनः च सरपं शमरिभुजयुतां कुंतलतयुगदाश्रम।

रक्तेश्वलीहाजिह्वां ज्वलदनालशिखां गायत्रीसावित्रियुक्त:

ध्यानयतप्रत्यंगगिरां ताम मरारिपुविशव्याधिदारिद्र्यनम्

श्यामाभ्यां वेदहस्तां त्रिनयनलसितां सिंहवक्त्रोध्वकेशिं

शूलं मुंडं च सर्पं डांरूभुज्युतां कुंतलातौग्रदंष्ट्म् ।

रक्तपेशीवालीढिह्वा ज्वलदनलशिखां गायत्रीसावित्रियुक्तां ध्यायेत्

प्रत्य्गिरां तां मरणरिपुविष्याधिधारीद्र्यनाशाम्

अर्थ : -  माता  श्री  प्रत्यङ्गिरा देवी, जो एक अंधेरे भूरा, धुएँ के रंग का रंग, एक हाथ में वेदों और एक अन्य हाथ में एक खोपड़ी पकड़े है, और खुद ज्ञान सभी वेदों से प्रकाशित किया, एक की समानता असर चौड़े मुंह वाले और शक्तिशाली जबड़े वाला शेर, त्रिशूल पकड़े हुए, सांप उसकी बाहों और कंधों पर और उसके सिर तक, एक ड्रम पकड़े हुए, जिसका शोर सितारों और आकाशगंगाओं को संरेखित कर सकता है, बहुत बड़े, तेज और हीरे के दांत, एक बड़े उग्र लाल के साथ जीभ बाहर निकली हुई, जोर से सांस लेना और आग का उत्सर्जन करना और महान दिव्य माताओं सावित्री और गायत्री के संयुक्त ज्ञान का भी प्रतिनिधित्व करना , जिसे हम नम्र नमन करते हैं, हमारे भीतर की सभी बीमारियों, गरीबी और नकारात्मकता को नष्ट कर देते हैं!

 

1....श्री प्रत्यङ्गिरा सर्वार्थसाधककवचं

देव्युवाच -

भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ।

देव्याः प्रत्यङ्गिरायाश्च कवचं यत्प्रकाशितम् ॥ १॥

सर्वार्थसाधनं नाम कथयस्व मयि प्रभो ।

भैरव उवाच -

श‍णु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ॥ २॥

सर्वार्थसाधनं नाम त्रैलोक्ये चाऽतिदुर्लभम् ।

सर्वसिद्धिमयं देवि सर्वैश्वर्यप्रदायकम् ॥ ३॥

पठनाच्छ्र्वणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ।

सर्वार्थसाधकस्याऽस्य कवचस्य ऋषिः शिवः ॥ ४॥

छन्दो विराट् पराशक्तिर्जगद्धात्री च देवता ।

धर्माऽर्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ५॥

विनियोगः-

ॐ श्रीसर्वार्थसाधककवचस्य शिव ऋषिः ।

विराट् छन्दः । श्रीमत्प्रत्यङ्गिरा देवता । ऐं बीजम् । ह्रीं शक्तिः ।

श्रीं कीलकं श्रीसदाशिवदेवता प्रीत्यर्थे पाठे विनियोगः ॥

ॐ प्रणवं मे शिरः पातु वाग्भवं च ललाटकम् ।

ह्रीं पातु दक्षनेत्रं मे लक्ष्मीर्वाम सुरेश्वरी ॥ १॥

प्रत्यङ्गिरा दक्षकर्ण वामे कामेश्वरी तथा ।

लक्ष्मीः प्राणं सदा पातु वदनं पातु केशवः ॥ २॥

गौरी तु रसनां पातु कण्ठं पातु महेश्वरः ।

स्कन्धदेशं रतिः पातु भुजौ तु मकरध्वजः ॥ ३॥

शङ्खनिधिः करौ पातु वक्षः पद्मनिधिस्तथा ।

ब्राह्मी मध्यं सदा पातु नाभिं पातु महेश्वरी ॥ ४॥

कौमारी पृष्ठदेशं तु गुह्यं रक्षतु वैष्णवी ।

वाराही च कटिम्पातु चैन्द्री पातु पदद्वयम् ॥ ५॥

भार्यां रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान् ।

इन्द्रः पूर्वे सदा पातु आग्नेय्यां अग्निदेवता ॥ ६॥

याम्ये यमः सदा पातु नैरृत्यां निरृतिस्तथा ।

पश्चिमे वरुणः पातु वायव्यां वायुदेवता ॥ ७॥

सौम्यां सोमः सदा पातु चैशान्यामीश्वरो विभुः ।

ऊर्ध्वं प्रजापतिः पातु ह्यधश्चाऽनन्तदेवता ॥ ८॥

राजद्वारे श्मशाने तु अरण्ये प्रान्तरे तथा ।

जले स्थले चाऽन्तरिक्षे शत्रूणां निग्रहे तथा ॥ ९॥

एताभिः सहिता देवी चतुर्बीजा महेश्वरी ।

प्रत्यङ्गिरा महाशक्तिः सर्वत्र मां सदाऽवतु ॥ १०॥

फलश्रुतिः -

इति ते कथितं देवि सारात्सारं परात्परम् ।

सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ॥ १॥

अस्याऽपि पठनात्सद्यः कुबेरोऽपि धनेश्वरः ।

इन्द्राद्याः सकला देवाः धारणात्पठनाद्यतः ॥ २॥

सर्वसिद्धीश्वरो सन्तः सर्वैश्वर्यमवाप्नुयुः ।

प्रीतिमन्येऽन्यतः कृत्वा कमला निश्चला गृहे ॥ ३॥

वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः ।

यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ॥ ४॥

कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।

सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ ५॥

पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।

बहुपुत्रवती भूयाद्वन्ध्याऽपि लभते सुतम् ॥ ६॥

ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तत्तनुम् ।

एतत्कवचमज्ञात्वा यो जपेत्परमेश्वरीम् ॥ ७॥

दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥

श्री रुद्रयामल तन्त्रे पञ्चाङ्गखण्डे प्रत्यङ्गिरायाः

सर्वार्थसाधनं नामकं कवचं परिपूर्णम् ॥

 

2...श्री प्रत्यंगिरा अष्टोत्तर शत नामावली

ॐ प्रत्यङ्गिरायै नमः । 

ॐ ॐकाररूपिण्यै नमः । 

ॐ विश्वरूपायै नमः । 

ॐ विरूपाक्षप्रियायै नमः । 

ॐ जटाजूटकारिण्यै नमः । 

ॐ कपालमालालङ्कृतायै नमः । 

ॐ नागेन्द्रभूषणायै नमः । 

ॐ नागयज्ञोपवीतधारिण्यै नमः । 

ॐ सकलराक्षसनाशिन्यै नमः । 

ॐ श्मशानवासिन्यै नमः । १० 

ॐ कुञ्चितकेशिन्यै नमः । 

ॐ कपालखट्वाङ्गधारिण्यै नमः । 

ॐ रक्तनेत्रज्वालिन्यै नमः । 

ॐ चतुर्भुजायै नमः । 

ॐ चन्द्रसहोदर्यै नमः । 

ॐ ज्वालाकरालवदनायै नमः । 

ॐ भद्रकाल्यै नमः । 

ॐ हेमवत्यै नमः । 

ॐ नारायणसमाश्रितायै नमः । 

ॐ सिंहमुख्यै नमः । २० 

ॐ महिषासुरमर्दिन्यै नमः । 

ॐ धूम्रलोचनायै नमः । 

ॐ शङ्करप्राणवल्लभायै नमः । 

ॐ लक्ष्मीवाणीसेवितायै नमः । 

ॐ कृपारूपिण्यै नमः । 

ॐ कृष्णाङ्ग्यै नमः । 

ॐ प्रेतवाहनायै नमः । 

ॐ प्रेतभोगिन्यै नमः । 

ॐ प्रेतभोजिन्यै नमः । 

ॐ शिवानुग्रहवल्लभायै नमः । ३० 

ॐ पञ्चप्रेतासनायै नमः । 

ॐ महाकाल्यै नमः । 

ॐ वनवासिन्यै नमः । 

ॐ अणिमादिगुणाश्रयायै नमः । 

ॐ रक्तप्रियायै नमः । 

ॐ शाकमांसप्रियायै नमः । 

ॐ नरशिरोमालालङ्कृतायै नमः । 

ॐ अट्टहासिन्यै नमः । 

ॐ करालवदनायै नमः । 

ॐ ललज्जिह्वायै नमः । ४० 

ॐ ह्रींकारायै नमः । 

ॐ ह्रींविभूत्यै नमः । 

ॐ शत्रुनाशिन्यै नमः । 

ॐ भूतनाशिन्यै नमः । 

ॐ सर्वदुरितविनाशिन्यै नमः । 

ॐ सकलापन्नाशिन्यै नमः । 

ॐ अष्टभैरवसेवितायै नमः । 

ॐ ब्रह्मविष्णुशिवात्मिकायै नमः । 

ॐ भुवनेश्वर्यै नमः । 

ॐ डाकिनीपरिसेवितायै नमः । ५० 

ॐ रक्तान्नप्रियायै नमः । 

ॐ मांसनिष्ठायै नमः । 

ॐ मधुपानप्रियोल्लासिन्यै नमः । 

ॐ डमरुकधारिण्यै नमः । 

ॐ भक्तप्रियायै नमः । 

ॐ परमन्त्रविदारिण्यै नमः । 

ॐ परयन्त्रनाशिन्यै नमः । 

ॐ परकृत्यविध्वंसिन्यै नमः । 

ॐ महाप्रज्ञायै नमः । 

ॐ महाबलायै नमः । ६० 

ॐ कुमारकल्पसेवितायै नमः । 

ॐ सिंहवाहनायै नमः । 

ॐ सिंहगर्जिन्यै नमः ।

ॐ पूर्णचन्द्रनिभायै नमः । 

ॐ त्रिनेत्रायै नमः । 

ॐ भण्डासुनिषेवितायै नमः । 

ॐ प्रसन्नरूपधारिण्यै नमः । 

ॐ भुक्तिमुक्तिप्रदायिन्यै नमः । 

ॐ सकलैश्वर्यधारिण्यै नमः । 

ॐ नवग्रहरूपिण्यै नमः । ७० 

ॐ कामधेनुप्रगल्भायै नमः । 

ॐ योगमायायुगन्धरायै नमः । 

ॐ गुह्यविद्यायै नमः । 

ॐ महाविद्यायै नमः । 

ॐ सिद्धिविद्यायै नमः । 

ॐ खड्गमण्डलसुपूजितायै नमः । 

ॐ सालग्रामनिवासिन्यै नमः । 

ॐ योनिरूपिण्यै नमः । 

ॐ नवयोनिचक्रात्मिकायै नमः । 

ॐ श्रीचक्रसुचारिण्यै नमः । ८० 

ॐ राजराजसुपूजितायै नमः । 

ॐ निग्रहानुग्रहायै नमः । 

ॐ सभानुग्रहकारिण्यै नमः । 

ॐ बालेन्दुमौलिसेवितायै नमः । 

ॐ गङ्गाधरालिङ्गितायै नमः । 

ॐ वीररूपायै नमः । 

ॐ वराभयप्रदायै नमः । 

ॐ वासुदेवविशालाक्ष्यै नमः । 

ॐ पर्वतस्तनमण्डलायै नमः । 

ॐ हिमाद्रिनिवासिन्यै नमः । ९० 

ॐ दुर्गारूपायै नमः । 

ॐ दुर्गतिहारिण्यै नमः । 

ॐ ईषणात्रयनाशिन्यै नमः । 

ॐ महाभीषणायै नमः । 

ॐ कैवल्यफलप्रदायै नमः । 

ॐ आत्मसंरक्षिण्यै नमः । 

ॐ सकलशत्रुविनाशिन्यै नमः । 

ॐ नागपाशधारिण्यै नमः । 

ॐ सकलविघ्ननाशिन्यै नमः । 

ॐ परमन्त्रतन्त्राकर्षिण्यै नमः । १०० 

ॐ सर्वदुष्टप्रदुष्टशिरच्छेदिन्यै नमः । 

ॐ महामन्त्रयन्त्रतन्त्ररक्षिण्यै नमः । 

ॐ नीलकण्ठिन्यै नमः । 

ॐ घोररूपिण्यै नमः । 

ॐ विजयाम्बायै नमः । 

ॐ धूर्जटिन्यै नमः । 

ॐ महाभैरवप्रियायै नमः । 

ॐ महाभद्रकालिप्रत्यङ्गिरायै नमः । १०८

इति श्रीप्रत्यङ्गिराष्टोत्तरशतनामावलिः सम्पूर्णा ॥ 

 

3... श्री प्रत्यंगिरा स्तोत्र

इस के प्रतिदिन पाठ से सभी प्रकार के दोष शांत हो जाते है | जैसे नवग्रहदोष-भूतप्रेतदोष-किसी ने अगर कुछ किया हो तो वो भी दोष दूर हो जाता है-सभी प्रकार की बाधाएं शांत हो जाती है | इस स्तोत्र का विशेष और शीघ्र फल प्राप्त करने के लिए इसका रात्रि काल में 10 दिनों तक 100 पाठ करे पश्चात नित्य 5 पाठ करने से सभी कामना पूर्ण हो जाती है | 

ॐ ह्रीं प्रत्यङ्गिरायै नमः | 

प्रत्यङ्गिरे अग्निं स्तम्भय | जलं स्तम्भय | सर्वजीव स्तम्भय | सर्वकृत्यां स्तम्भय | सर्वरोग स्तम्भय | सर्वजन स्तम्भय | 

ऐं ह्रीं क्लीं प्रत्यङ्गिरे सकल मनोरथान साधय साधय देवी तुभ्यं नमः | 

ॐ क्रीं ह्रीं महायोगिनी गौरी हुम् फट स्वाहा | 

ॐ कृष्णवसन शतसहस्त्रकोटि वदन सिंहवाहिनी परमन्त्र परतन्त्र स्फोटनी सर्वदुष्टान्

भक्षय भक्षय सर्वदेवानां बंध बंध विद्वेषय विद्वेषय ज्वालाजिह्वे महाबल पराक्रम प्रत्यङ्गिरे परविद्या छेदिनी परमन्त्र नाशिनी परयन्त्र भेदिनी ॐ छ्रों नमः | 

प्रत्यङ्गिरे देवि परिपंथी विनाशिनी नमः | 

सर्वगते सौम्ये रौद्रयै परचक्राऽपहारिणि नमस्ते चण्डिके चण्डी महामहिषमर्दिनी नमस्काली महाकाली शुम्भदैत्य विनाशिनी नमो ब्रह्मास्त्र देवेशि रक्ताजिन निवासिनी नमोऽमृते महालक्ष्मी संसारार्णवतारिणी निशुम्भदैत्य संहारी कात्यायनी कालान्तके नमोऽस्तुते | 

ॐ नमः कृष्णवक्त्र शोभिते सर्वजनवशंकरि सर्वजन 

कोपोद्रवहारिणि दुष्टराजसंघातहारिणि अनेकसिंह 

कोटिवाहन सहस्त्रवदने अष्टभुजयुते महाबल पराक्रमे 

अत्यद्भुतपरे चितेदेवी सर्वार्थसारे परकर्म विध्वंसिनी 

पर मन्त्र तन्त्र चूर्ण प्रयोगादि कृते मारण 

वशीकरणोच्चाटन स्तम्भिनी आकर्षणि 

अधिकर्षणि सर्वदेवग्रह सवित्रिग्रह भोगिनीग्रह 

दानवग्रह दैत्यग्रह ब्रह्मराक्षसग्रह सिद्धिग्रह 

सिद्धग्रह विद्याग्रह विद्याधरग्रह यक्षग्रह 

इन्द्रग्रह गन्धर्वग्रह नरग्रह किन्नरग्रह किम्पुरुषग्रह 

अष्टौरोगग्रह भूतग्रह प्रेतग्रह पिशाचग्रह 

भक्षग्रह आधिग्रह व्याधिग्रह अपस्मारग्रह 

सर्पग्रह चौरग्रह पाषाणग्रह चाण्डालग्रह 

निषूदिनी सर्वदेशशासिनि खड्गिनी 

ज्वालिनिजिह्वा करालवक्त्रे प्रत्यङ्गिरे 

मम समस्तारोग्यं कुरु कुरु श्रियं देहि 

पुत्रान् देहि आयुर्देहि आरोग्यं देहि 

सर्वसिद्धिं देहि राजद्वारे मार्गे 

परिवारमाश्रिते मां पूज्य 

रक्ष रक्ष जप ध्यान रोमार्चनं कुरु कुरु स्वाहा ||   

|| प्रत्यङ्गिरा स्तोत्र सम्पूर्णं || 

 

प्रत्यंगिरा मंत्र -

ध्यान

नानारत्नार्चिराक्रान्तं वृक्षाम्भ: स्त्रवर्युतम् Iव्याघ्रादिपशुभिर्व्याप्तं सानुयुक्तं गिरीस्मरेत् IIमत्स्यकूर्मादिबीजाढ्यं नवरत्न समान्वितम् Iघनच्छायां सकल्लोलम कूपारं विचिन्तयेत् IIज्वालावलीसमाक्रान्तं जग स्त्री तयमद्भुतम् Iपीतवर्णं महावह्निं संस्मरेच्छत्रुशान्तये IIत्वरा समुत्थरावौघमलिनं रुद्धभूविदम् Iपवनं संस्मरेद्विश्व जीवनं प्राणरूपत: IIनदी पर्वत वृक्षादिकालिताग्रास संकुला Iआधारभूता जगतो ध्येया पृथ्वीह मंत्रिणा IIसूर्यादिग्रह नक्षत्र कालचक्र समन्विताम् Iनिर्मलं गगनं ध्यायेत् प्राणिनामाश्रयं पदम् II

1..प्रत्यंगिरामाला मंत्र

ॐ ह्रीं नमः कृष्णवाससे शतसहस्त्रहिंसिनि सहस्त्रवदने महाबलेSपराजितो प्रत्यंगिरे परसैन्य परकर्म विध्वंसिनि परमंत्रोत्सादिनि सर्वभूतदमनि सर्वदेवान् वंध बंध सर्वविद्यां छिन्धि क्षोभय क्षोमय परयंत्राणि स्फोटय स्फोटय सर्वश्रृंखलान् त्रोटय त्रोटय ज्वल ज्वालाजिह्वे करालवदने प्रत्यंगिरे ह्रीं नमः। 

विनियोग

अस्य मंत्रस्य ब्रह्मा ऋषि अनुष्टप् छंद: देवीप्रत्यंगिरा देवता ॐ बीजं, ह्रीं शक्तिं, कृत्यानाशने जपे विनियोग:I

ध्यान

सिंहारुढातिकृष्णांगी ज्वालावक्त्रा भयंकरराम् Iशूलखड्गकरां वस्त्रे दधतीं नूतने भजे II

अन्य मंत्र

2..ॐ ह्रीं कृष्णवाससे नारसिंहवदने महाभैरवि ज्वल- ज्वल विद्युज्जवल ज्वालाजिह्वे करालवदने प्रत्यंगिरे क्ष्म्रीं क्ष्म्यैम् नमो नारायणाय घ्रिणु: सूर्यादित्यों सहस्त्रार हुं फट्I

3...ॐ ह्रीं यां कल्ययन्ति नोSरय: क्रूरां कृत्यां वधूमिवI तां ब्रह्मणाSपानिर्नुद्म प्रत्यक्कर्त्तारमिच्छतु ह्रीं ॐ

विपरीत   प्रत्यंगिरा मंत्र -

ॐ ऐं ह्रीं श्रीं प्रत्यंगिरे मां रक्ष रक्ष मम शत्रून् भंजय भंजय फें हुं फट् स्वाहा I

विनियोग : -

अस्य श्री विपरीत प्रत्यंगिरा मंत्रस्य भैरव ऋषि:, अनुष्टुप् छन्द:, श्री विपरीत प्रत्यंगिरा देवता ममाभीष्ट सिद्धयर्थे जपे विनियोग: I

विपरीत प्रत्यंगिरामालामंत्र

ॐ ॐ ॐ ॐ ॐ कुं कुं कुं मां सां खां पां लां क्षां ॐ ह्रीं ह्रीं ॐ ॐ ह्रीं बां धां मां सां रक्षां कुरु I ॐ ह्रीं ह्रीं ॐ स: हुं ॐ क्षौं वां लां धां मां सा रक्षां कुरु I ॐ ॐ हुं प्लुं रक्षा कुरु I ॐ नमो विपरीतप्रत्यंगिरायै विद्याराज्ञी त्रैलोक्य वंशकरि तुष्टिपुष्टिकरि सर्वपीड़ापहारिणि सर्वापन्नाशिनि सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिनि मोदिनि सर्वशस्त्राणां भेदिनि क्षोभिणि तथा I परमंत्र तंत्र यंत्र विषचूर्ण सर्वप्रयोगादीन् अन्येषां निवर्तयित्वा यत्कृतं तन्मेSस्तु कपालिनि सर्वहिंसा मा कारयति अनुमोदयति मनसा वाचा कर्मणा ये देवासुर राक्षसास्तिर्यग्योनि सर्वहिंसका विरुपकं कुर्वन्ति मम मंत्र तंत्र यन्त्र विषचूर्ण सर्वप्रयोगादीनात्म हस्तेन।

प्रत्यंगिरा देवी की उत्पत्ति----   विष्णुअवतार नरसिंह ने हिरण्यकशिपु राक्षस का वध किया तब वह अनियंत्रित होकर विनाश करने लगे।

तब उन्हें शांत करने कै लिए भगवान शिव ने एक विचित्र अवतार लिया जिसे  शरभ (, शरभेशवर या शालुवेष या आकाश भैरव ) आदि नाम से जाना जाता है। जिसका मुंह उल्लु का था ,धड़ एक शरभ पक्षी का और पूंछ शेर की थी।

तब शरभ अवतार ने भीषण युद्ध कर भगवान नरसिंह को परास्त किया तो

नरसिंह अवतार ने क्रोधित होकर एक नवीन अवतार लिया जो एक पक्षी का था जिसके दो मुंह  थे।उसे  गंडभैरून्ड  कहते हैं। शरभ और गंड भैरून्ड के बीच भीषण युद्ध हुआ तब देवताओं की प्रार्थना पर योगमाया

देवी ने एक अवतार लिया  उसमें भगवान शरभ और नरसिंह दोनों की शक्तियां भी समाहित थी जो भगवान नरसिंह की शक्ति नारसिंही के समान रूप वाली थी और सिंह पर विराजमान थी जिसके सिर पर नागछत्र था और  ।तब प्रत्यंगिरा देवी के हस्तक्षेप से युद्ध शांत हुआ और शिव और विष्णु सामान्य रूप में आ गये

प्रत्यंगिरा देवी शत्रु द्वारा किए गए सभी प्रकार की नकारात्मक शक्तियों से रक्षा करती है

प्रत्यंगिरा का दूसरा रूप विपरीत प्रत्यंगिरा कहलाता है

विपरीत प्रत्यंगिरा देवी शत्रु द्वारा किए गए तांत्रिक अभिचार से रक्षा करने के अलावा शत्रु की भेजी विद्या से

शत्रु को ही पीड़ित कर देती है। रामायण में वर्णित रावण की कुलदेवी निकुभंला भी प्रत्यंगिरा का रूप है। मेघनाद विजय केलिए उनकी साधना कर रहा था। जिसे हनुमान जी ने रोका था।

इनकी साधना अत्यंत कठिन है। जिसमें त्रुटि होने पर

गंभीर परिणाम होते हैं। प्रत्यंगिरा देवी की साधना का दुरूपयोग करने पर भी गंभीर दुष्परिणाम होते हैं

गुरु दीक्षा लेकर गुरु के निर्देशन में साधना करनी चाहिए

और  आवश्यक होने पर स्वयं और जनकल्याण हेतु 

प्रयोग करना चाहिए।

प्रत्यंगिरा देवी के मूल रूप के अतिरिक्त गायत्री देवी की तरह अनेक रूप है। जैसे शिव प्रत्यंगिरा, विष्णु प्रत्यंगिरा,

बगलामुखी प्रत्यंगिरा, महाकाली प्रत्यंगिरा, महालक्ष्मी प्रत्यंगिरा  आदि। हर रूप की उपासना विधि और बिशेषता अलग अलग है।

प्रत्यंगिरा शब्द दो शब्दों के मेल से बना हैं जिसका अर्थ होता है किसी प्रकार के आक्रमण/ तंत्र/ काला जादू को पलट देना अर्थात माँ प्रत्यंगिरा की पूजा करने से किसी प्रकार की नकारात्मक शक्ति, काला जादू इत्यादि के प्रभाव को समाप्त किया जा सकता है। माँ प्रत्यंगिरा अधर्म रुपी कार्य कर रहे किसी भी प्राणी को दंड देने में सक्षम होती है फिर चाहे वह त्रिदेव ही क्यों न हो।

नोट  __यहा वर्णित जानकारी विभिन्न साधकों के ज्ञान और धार्मिक ग्रंथों पर आधारित है।जो जानकारी हेतु बताई गई है।

प्रत्यंगिरा देवी की मंत्र साधना बिना गुरु दीक्षा लिए न करें अपने गुरु के निर्देशन और परामर्श से करे।

बाकी लोग केवल स्तोत्र कवच सहस्त्रनाम पढ सकते हैं।

जय श्री राम ॐ रां रामाय नम:  श्रीराम ज्योतिष सदन, पंडित आशु बहुगुणा, संपर्क सूत्र- 9760924411